[Advaita-l] Analogy of returning to one's true self - in Sundara Kaanda.

V Subrahmanian v.subrahmanian at gmail.com
Fri Dec 8 11:50:30 EST 2023


In the Valmiki Ramayana while referring to Hanuman resuming his native
form from the assumed various forms,  the analogy given is: just as
one would shed his delusion and realize his true self.
रामायणम्/सुन्दरकाण्डम्/सर्गः १
https://sa.wikisource.org/s/20

ततः शरीरं संक्षिप्य तन्महीधरसंनिभम्।

पुनः प्रकृतिमापेदे वीतमोह इवात्मवान्॥ २०८॥

We have in the Bhagavatam:

श्रीमद्भागवतपुराणम्/स्कन्धः २/अध्यायः १०
https://sa.wikisource.org/s/e4r

निरोधोऽस्यानुशयनं आत्मनः सह शक्तिभिः ।
मुक्तिः हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः ॥ ॥ ६ ॥

Liberation, mukti, is realizing one's true nature by giving up the
ignorantly assumed form.

For the Ramayana verse here are a few commentaries for the analogy part:

Shiromani commentary:

 तत्र दृष्टान्तः वीतमोहः विगतरागः आत्मवान् योगी शरीरं संक्षिप्य तिरस्कृत्य
प्रकृतिं नित्यानन्दस्वभावमिव ।। 5.1.203 ।।
A yogi realizing his nityananda svabhava after giving up the ignorantly
assumed body form.

Tattvadipika:

वीतमोहः निवृत्ताविद्यः ।। 5.1.196 ।।

He is one who is free from avidya.

Tilaka:

वीतमोहो वीतो नष्टो वासनावशादागतः कामादिमोहो यस्य सः ।
आत्मवाञ्जीवन्मुक्तयोगी । प्रकृतिम् भगवदनन्यतत्त्वतालक्षणस्वभावमित्यर्थः ।।
5.1.197 ।।

Jivanmukta, non different from Brahman.

Om tat sat


More information about the Advaita-l mailing list