[Advaita-l] Narada Purana - Returning to earth even after attaining the Vaishnava-Parama pada
V Subrahmanian
v.subrahmanian at gmail.com
Tue Aug 12 14:10:42 EDT 2025
On Tue, Aug 12, 2025 at 10:12 PM Krishna Kashyap <kkashyap2011 at gmail.com>
wrote:
> Puranic Vishnu Loka and the Rigvedic Vaishnava-Parama pada (Tad VishnoH
> paramam Padam - a Rgvedic passage), are considered different from each
> other.
>
Namaste
In the Bhagavatam, Jaya-Vijaya episode, there occurs a verse with the term
vaikuntha:
अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् ।
वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्रभम् ॥ २७ ॥ 3.16.27
After seeing the Lord of Vaikuṇṭha, the Supreme Personality of Godhead, in
the self-illuminated Vaikuṇṭha planet, the sages left that transcendental
abode.
Sridhara swamin's commentary:
नेत्रोत्सवजनकं विकुंठं हरिं तन्निवासं च वैकुंठलोकम् । स्वयं प्रकाशं
प्रकाशांतरानपेक्षम् । सत्त्वपरिणामत्वात् ।। २७ ।।
Vikunṭha = Hari. Vaikunṭha - His residence Vaikunṭha loka. It is
Self-luminous, does not require any other illuminating agency, since it is
a transformation of sattva (guna).
Found this in the Srimat Ahobila māhātmyam collected in the Ramanuja
resources site: As per this, the Jaya-Vijaya episode is in the *kārya
vaikuntha*; a term found in a book. But the* tad vishnoH paramam padam is
not cited here*:
3. श्रीमदहोबिलमाहात्म्यम् Part 2
श्रुतम् विस्तरतो ब्रह्मन् माहात्म्यम् हयमेधसः । नारसिम्हाधिष्ठितानाम्
क्षेत्राणाम् सुखसङ्ग्रहम् ॥ १ ॥ इदानीम् श्रोतुमिच्छामो देवस्य हयमेधसः ।
कथमासीत्समुद्भूतिः स्तम्भे सम्भावितात्मनः ॥ २ ॥ कथम् विरोध उत्पन्नो जनकस्य
सुतस्य च । एताम् विस्तरतो ब्रूहि कथाम् नृहरिसम्श्रिताम् ॥ ३ ॥ श्रीनारदः
*वैकुण्ठाख्ये कार्यलोके* श्रीभूमिसहितो हरिः । आस्ते विष्णुरमेयात्मा
भक्तैर्भागवतैः सह ॥ ४ ॥ सनकाद्याः मुनिवराः सदा हरिपरायणाः । स्वयम् आगत
विज्ञाना: निवृत्तिम् धर्मम् आश्रिताः ॥
५ ॥ बाल्यात् अनुपनीताश्च दिगम्बर पदाश्रिताः । भगवन्तमथो द्रष्टुम्
नारायणमनामयम् ॥ ६ ॥ वैकुण्ठपुरमाजग्मुः अनिवारित चेष्टिताः । तन्मध्ये
भगवद्दाम नानामणिविचित्रितम् ॥ ७ ॥ हेम प्राकारसम्युक्तम् पताकाभिः अलङ्कृतम्
। दिव्यैः मणिमयैः कान्तैः गोपुरैश्च विचित्रितम् ॥ ८ ॥ परितः कल्पतरुभिः
सारिकाशुकसेवितम् ।
मण्डितम् पुण्डरीकाक्ष मन्दिरम् विविशुः तदा ॥ ९ ॥ विशमानास्तु ते सर्वे
वारिता द्वारपालकैः ॥ १० ॥* तत्र द्वौ द्वारपालौ तु जयश्च विजयस्तथा । तौ तु
पुण्यविशेषेण भगवद्वारमाश्रितौ ॥*
regards
subbu
>
> term vishnu means: vishlr-vyAptau. The term Vishnu can be used for Vishnu
> as a devata, as well as for Vishnu as Para-Brahman (as in Sarva-Vyapaka).
> The term vaikunta is also a multi-purpose word.
>
> Vaikunta directly can mean parama purusha, as in Vaikuntah purushah
> piranha.... of sahasranama. Please check Shankara bhashya here.
>
> Vaikunta means dhama vachaka sometimes, and Sanskrit term means - vigatha
> kunta - kunta is limitation, vaikunta means - limitless or infinite (or
> ananta).
> Hence, these terms are interpreted based on context and other criteria.
>
> For example, the term Atma can be used to refer to self, mind, jivatma,
> paramatma, Brahman, and so on.
>
> Thanks to the flexibility of Sanskrit, or is it mega-confusion?
>
>
>
> *Best Regards,*
>
> *Krishna Kashyap*
>
>
>
>
>
>>
>>
More information about the Advaita-l mailing list