[Advaita-l] [advaitin] Avidya is Triguna in Paramartha Sara
Raghav Kumar Dwivedula
raghavkumar00 at gmail.com
Tue Apr 29 04:32:38 EDT 2025
Dear Subbu ji
That important expression you referred to is not understood by many viz.,
avidyA ----> kaama -----> karma -----> vAsanA
avidyA is the cause of kaama which in turn causes karma which in turn
creates vAsanAs.
(ref - muNDaka bhAShya 3.1.1 - अयं हि वृक्ष
ऊर्ध्वमूलोऽवाक्शाखोऽश्वत्थोऽव्यक्तमूलप्रभवः क्षेत्रसंज्ञकः
सर्वप्राणिकर्मफलाश्रयः, तं परिष्वक्तवन्तौ सुपर्णाविव
*अविद्याकामकर्मवासनाश्रयलिङ्गोपाध्यात्मेश्वरौ *। तयोः परिष्वक्तयोः अन्यः
एकः क्षेत्रज्ञो लिङ्गोपाधिवृक्षमाश्रितः पिप्पलं कर्मनिष्पन्नं सुखदुःखलक्षणं
फलं स्वादु अनेकविचित्रवेदनास्वादरूपं स्वादु अत्ति भक्षयत्युपभुङ्क्ते
अविवेकतः )
ReplyForward
Add reaction
Om
Raghav
On Mon, Apr 28, 2025 at 10:52 PM V Subrahmanian via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:
> श्रीमद्भगवद्गीताभाष्यम्चतुर्दशोऽध्यायःश्लोक ८ - भाष्यम्
>
> ………तमः तृतीयः गुणः अज्ञानजम् अज्ञानात् जातम् *अज्ञानजं विद्धि मोहनं मोहकरम्
> अविवेककरं* सर्वदेहिनां सर्वेषां देहवताम् । प्रमादालस्यनिद्राभिः प्रमादश्च
> आलस्यं च निद्रा………
>
> Tamas is the third guna. It is born of ajnanam says Shankara. It produces
> moha in all embodied beings.
>
>
> तस्मादविद्याकामकर्मोपादानहेतुनिवृत्तौ स्वात्मन्यवस्थानं मोक्ष इति ।
> Taittiriya Bhashyam.
>
> There is a sequence: avidya > kāma > karma. For karma, the fundamental
> upādānam is avidyā - as per Shankara. Shankara and Sureshwara use this
> phrase अविद्याकामकर्म several dozens of times.
>
> प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकाम् , यस्या वशे सर्वं जगत्
> वर्तते, यया मोहितं सत्…
>
> बुद्ध्यादिदेहेन्द्रियान्तान् गुणांश्च सुखदुःखमोहप्रत्ययाकारपरिणतान् विद्धि
> जानीहि प्रकृतिसम्भवान् , प्रकृतिः ईश्वरस्य विकारकारणशक्तिः त्रिगुणात्मिका
> माया,
>
>
> श्रीमद्भगवद्गीताभाष्यम्अष्टादशोऽध्यायःश्लोक ४१
>
> ………सर्वः संसारः क्रियाकारकफललक्षणः *सत्त्वरजस्तमोगुणात्मकः
> अविद्यापरिकल्पितः* समूलः अनर्थः उक्तः, वृक्षरूपकल्पनया च ‘ऊर्ध्वमूलम्’ (भ.
> गी...
> श्रीमद्भगवद्गीताभाष्यम्अष्टादशोऽध्यायःश्लोक ४० - भाष्यम्
>
> ………वा पुनः सत्त्वम् ,* प्रकृतिजैः प्रकृतितः जातैः एभिः त्रिभिः
> गुणैः सत्त्वादिभिः* मुक्तं परित्यक्तं यत् स्यात् , न तत् अस्ति इति………
>
> Shankara says: sattva, rajas and tamas are effects of avidya. He has also
> said, see above, prakriti is trigunatmika. Thus, for Shankara both avidya
> and prakriti/maya are the same.
>
> Both the above quotes are from Gita bhashya. Shankara says: Prakriti/Maya
> has three gunas and produce moha. Thus, for Shankara avidya/ajnanam is a
> produce of tamas. One of Maya's constituent is also tamas. Both produce
> moha. The equation is obvious.
>
> regards
>
> subbu
>
>
>
>
> >
> >
> _______________________________________________
> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>
More information about the Advaita-l mailing list