[Advaita-l] [advaitin] Avidya is Triguna in Paramartha Sara
V Subrahmanian
v.subrahmanian at gmail.com
Mon Apr 28 13:22:25 EDT 2025
श्रीमद्भगवद्गीताभाष्यम्चतुर्दशोऽध्यायःश्लोक ८ - भाष्यम्
………तमः तृतीयः गुणः अज्ञानजम् अज्ञानात् जातम् *अज्ञानजं विद्धि मोहनं मोहकरम्
अविवेककरं* सर्वदेहिनां सर्वेषां देहवताम् । प्रमादालस्यनिद्राभिः प्रमादश्च
आलस्यं च निद्रा………
Tamas is the third guna. It is born of ajnanam says Shankara. It produces
moha in all embodied beings.
तस्मादविद्याकामकर्मोपादानहेतुनिवृत्तौ स्वात्मन्यवस्थानं मोक्ष इति ।
Taittiriya Bhashyam.
There is a sequence: avidya > kāma > karma. For karma, the fundamental
upādānam is avidyā - as per Shankara. Shankara and Sureshwara use this
phrase अविद्याकामकर्म several dozens of times.
प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकाम् , यस्या वशे सर्वं जगत्
वर्तते, यया मोहितं सत्…
बुद्ध्यादिदेहेन्द्रियान्तान् गुणांश्च सुखदुःखमोहप्रत्ययाकारपरिणतान् विद्धि
जानीहि प्रकृतिसम्भवान् , प्रकृतिः ईश्वरस्य विकारकारणशक्तिः त्रिगुणात्मिका
माया,
श्रीमद्भगवद्गीताभाष्यम्अष्टादशोऽध्यायःश्लोक ४१
………सर्वः संसारः क्रियाकारकफललक्षणः *सत्त्वरजस्तमोगुणात्मकः
अविद्यापरिकल्पितः* समूलः अनर्थः उक्तः, वृक्षरूपकल्पनया च ‘ऊर्ध्वमूलम्’ (भ.
गी...
श्रीमद्भगवद्गीताभाष्यम्अष्टादशोऽध्यायःश्लोक ४० - भाष्यम्
………वा पुनः सत्त्वम् ,* प्रकृतिजैः प्रकृतितः जातैः एभिः त्रिभिः
गुणैः सत्त्वादिभिः* मुक्तं परित्यक्तं यत् स्यात् , न तत् अस्ति इति………
Shankara says: sattva, rajas and tamas are effects of avidya. He has also
said, see above, prakriti is trigunatmika. Thus, for Shankara both avidya
and prakriti/maya are the same.
Both the above quotes are from Gita bhashya. Shankara says: Prakriti/Maya
has three gunas and produce moha. Thus, for Shankara avidya/ajnanam is a
produce of tamas. One of Maya's constituent is also tamas. Both produce
moha. The equation is obvious.
regards
subbu
>
>
More information about the Advaita-l mailing list