[Advaita-l] Shastra reference for Sanyasa Ashrama

amith vikram vikram.amith at gmail.com
Fri Jun 2 13:51:18 EDT 2023


Thanks a lot Subrahmanian ji :)

I checked the references in Dharmasutras, but it was very ambiguous. I
don't know what to make of it.

On Fri, 2 Jun 2023 at 22:04, V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

> Here are some from the 'popular Upanishads':
>
>  ‘एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च
> लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १)
>
> ‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः’ (जा. उ. ५) इत्येवमादि
> श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते ।
>  Jabala Up.
>
> ‘वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः’ (मु. उ. ३
> । २ । ६)(ना. उ. १२ । ३)(कै. उ. ३)
>
> ‘न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि
> तपाꣳसि न्यास एवात्यरेचयत्’ (ना. उ. ७८) Mahanarayanopanishad - Taittiriya
> Aranyaka.
>
> शास्त्रे च — ‘परिव्राजकः सर्वभूताभयदक्षिणाम्’ ( ? )
>
> ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःचतुर्थः पादःसूत्रम् १७ - भाष्यम्  The word
> 'Urdhvaretas' denotes a sannyasin:
>
> ………ऊर्ध्वरेतःसु च आश्रमेषु विद्या श्रूयते । न च तत्र कर्माङ्गत्वं
> विद्याया उपपद्यते, कर्माभावात् । न हि अग्निहोत्रादीनि वैदिकानि कर्माणि
> तेषां सन्ति । स्यादेतत् , ऊर्ध्वरेतस आश्रमा न श्रूयन्ते वेद इति — तदपि
> नास्ति । तेऽपि हि वैदिकेषु शब्देष्ववगम्यन्ते — ‘त्रयो धर्मस्कन्धाः’ (छा. उ.
> २ । २३ । १) ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १)
> ‘तपःश्रद्धे ये ह्युपवसन्त्यरण्ये’ (मु. उ. १ । २ । ११) ‘एतमेव प्रव्राजिनो
> लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) ‘ब्रह्मचर्यादेव प्रव्रजेत्’
> (जा. उ. ४) इत्येवमादिषु । प्रतिपन्नाप्रतिपन्नगार्हस्थ्यानाम्
> अपाकृतानपाकृतर्णत्रयाणां च ऊर्ध्वरेतस्त्वं श्रुतिस्मृतिप्रसिद्धम् ।
> तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ १७ ॥……
>
> Here (above) an objection is raised: There is no mention of the sannyasa
> ashrama. The reply given is by citing many passages.
>
>
> विधिर्वा धारणवत् ॥ २० ॥  BSB 3.4.20: Therefore the sannyasashrama is
> certainly there:
>
> विद्यत एव तु आश्रमान्तरविधिश्रुतिः प्रत्यक्षा — ‘ब्रह्मचर्यं परिसमाप्य
> गृही भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत् । यदि वेतरथा
> ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा’ (जा. उ. ४)
> <https://advaitasharada.sringeri.net/display/bhashya/jbl?page=NaN&id=JB_V04&hl=%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%9A%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%82%20%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B8%E0%A4%AE%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%AF%20%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%80%20%E0%A4%AD%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%80%20%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%20%E0%A4%B5%E0%A4%A8%E0%A5%80%20%E0%A4%AD%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%A8%E0%A5%80%20%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A5%87%E0%A4%A4%E0%A5%8D%C2%A0%E0%A5%A4%20%E0%A4%AF%E0%A4%A6%E0%A4%BF%20%E0%A4%B5%E0%A5%87%E0%A4%A4%E0%A4%B0%E0%A4%A5%E0%A4%BE%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%9A%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A5%87%E0%A4%B5%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A5%87%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%20%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE> इति ।
> न च इयं श्रुतिः अनधिकृतविषया शक्या वक्तुम् , अविशेषश्रवणात् ,
> पृथग्विधानाच्च अनधिकृतानाम् — ‘अथ पुनरेव व्रती वाऽव्रती वा स्नातको
> वाऽस्नातको वोत्सन्नाग्निरनग्निको वा’ (जा. उ. ४)
> <https://advaitasharada.sringeri.net/display/bhashya/jbl?page=NaN&id=JB_V04&hl=%E0%A4%85%E0%A4%A5%20%E0%A4%AA%E0%A5%81%E0%A4%A8%E0%A4%B0%E0%A5%87%E0%A4%B5%20%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%80%20%E0%A4%B5%E0%A4%BE%E0%A4%BD%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%80%20%E0%A4%B5%E0%A4%BE%20%E0%A4%B8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%A4%E0%A4%95%E0%A5%8B%20%E0%A4%B5%E0%A4%BE%E0%A4%BD%E0%A4%B8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%A4%E0%A4%95%E0%A5%8B%20%E0%A4%B5%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A4%A8%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%95%E0%A5%8B%20%E0%A4%B5%E0%A4%BE> इत्यादिना ।
> ब्रह्मज्ञानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य न अनधिकृतविषयत्वम् , तच्च
> दर्शयति — ‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो
> ब्रह्मभूयाय भवति’ (जा. उ. ५)
> <https://advaitasharada.sringeri.net/display/bhashya/jbl?page=NaN&id=JB_V05&hl=%E0%A4%85%E0%A4%A5%20%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A1%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%B5%E0%A4%BE%E0%A4%B8%E0%A4%BE%20%E0%A4%AE%E0%A5%81%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%8B%E0%A4%BD%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%83%20%E0%A4%B6%E0%A5%81%E0%A4%9A%E0%A4%BF%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%B9%E0%A5%80%20%E0%A4%AD%E0%A5%88%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BE%E0%A4%A3%E0%A5%8B%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%AD%E0%A5%82%E0%A4%AF%E0%A4%BE%E0%A4%AF%20%E0%A4%AD%E0%A4%B5%E0%A4%A4%E0%A4%BF> इति ।
> *तस्मात्सिद्धा ऊर्ध्वरेतसामाश्रमाः । सिद्धं
> च ऊर्ध्वरेतःसु विधानाद्विद्यायाः स्वातन्त्र्यमिति ॥ २० ॥*
>
>
> ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःचतुर्थः पादःसूत्रम् १७
>
> ………ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥………
>
>
> In Brahma sutra there is a prohibition for a sannyasin to return to the
> state of householder.
>
>
> In Mahabharata there are many references to bhikshu. Shankara himself
> cites a MB episode of a sannyasini called SulabhA, bhikshuki.
>
>
> ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःतृतीयः पादःसूत्रम् ३२ - भाष्यम्
>
> ………जातिस्मरा इत्युच्यन्ते — त एवैते इति स्मृतिप्रसिद्धेः । यथा हि *सुलभा नाम
> ब्रह्मवादिनी *जनकेन विवदितुकामा व्युदस्य स्वं देहम् ,
>
>
> Om
>
>
>
>
>
> On Fri, Jun 2, 2023 at 2:12 PM amith vikram via Advaita-l <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
>> Namaste All,
>>
>> One of my friends recently told me there is no reference to Sanyasa
>> Ashrama
>> anywhere in the Vedas and Puranas.
>>
>> Hence, I am looking for Shastra reference for Sanyasa Ashrama. Any help
>> would be greatly appreciated.
>>
>> Thanks
>> _______________________________________________
>> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>>
>> To unsubscribe or change your options:
>> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>>
>> For assistance, contact:
>> listmaster at advaita-vedanta.org
>>
>


More information about the Advaita-l mailing list