[Advaita-l] Shastra reference for Sanyasa Ashrama

Nithin Sridhar sridhar.nithin at gmail.com
Fri Jun 2 14:15:31 EDT 2023


Manusmriti has entire section on Sannyasa Ashrama-
https://www.wisdomlib.org/hinduism/book/manusmriti-with-the-commentary-of-medhatithi/d/doc200554.html



On Fri, 2 Jun, 2023, 11:21 PM amith vikram via Advaita-l, <
advaita-l at lists.advaita-vedanta.org> wrote:

> Thanks a lot Subrahmanian ji :)
>
> I checked the references in Dharmasutras, but it was very ambiguous. I
> don't know what to make of it.
>
> On Fri, 2 Jun 2023 at 22:04, V Subrahmanian <v.subrahmanian at gmail.com>
> wrote:
>
> > Here are some from the 'popular Upanishads':
> >
> >  ‘एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च
> > लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १)
> >
> > ‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः’ (जा. उ. ५) इत्येवमादि
> > श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते ।
> >  Jabala Up.
> >
> > ‘वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः’ (मु. उ. ३
> > । २ । ६)(ना. उ. १२ । ३)(कै. उ. ३)
> >
> > ‘न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि
> > तपाꣳसि न्यास एवात्यरेचयत्’ (ना. उ. ७८) Mahanarayanopanishad - Taittiriya
> > Aranyaka.
> >
> > शास्त्रे च — ‘परिव्राजकः सर्वभूताभयदक्षिणाम्’ ( ? )
> >
> > ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःचतुर्थः पादःसूत्रम् १७ - भाष्यम्  The word
> > 'Urdhvaretas' denotes a sannyasin:
> >
> > ………ऊर्ध्वरेतःसु च आश्रमेषु विद्या श्रूयते । न च तत्र कर्माङ्गत्वं
> > विद्याया उपपद्यते, कर्माभावात् । न हि अग्निहोत्रादीनि वैदिकानि कर्माणि
> > तेषां सन्ति । स्यादेतत् , ऊर्ध्वरेतस आश्रमा न श्रूयन्ते वेद इति — तदपि
> > नास्ति । तेऽपि हि वैदिकेषु शब्देष्ववगम्यन्ते — ‘त्रयो धर्मस्कन्धाः’ (छा.
> उ.
> > २ । २३ । १) ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १)
> > ‘तपःश्रद्धे ये ह्युपवसन्त्यरण्ये’ (मु. उ. १ । २ । ११) ‘एतमेव प्रव्राजिनो
> > लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) ‘ब्रह्मचर्यादेव प्रव्रजेत्’
> > (जा. उ. ४) इत्येवमादिषु । प्रतिपन्नाप्रतिपन्नगार्हस्थ्यानाम्
> > अपाकृतानपाकृतर्णत्रयाणां च ऊर्ध्वरेतस्त्वं श्रुतिस्मृतिप्रसिद्धम् ।
> > तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ १७ ॥……
> >
> > Here (above) an objection is raised: There is no mention of the sannyasa
> > ashrama. The reply given is by citing many passages.
> >
> >
> > विधिर्वा धारणवत् ॥ २० ॥  BSB 3.4.20: Therefore the sannyasashrama is
> > certainly there:
> >
> > विद्यत एव तु आश्रमान्तरविधिश्रुतिः प्रत्यक्षा — ‘ब्रह्मचर्यं परिसमाप्य
> > गृही भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत् । यदि वेतरथा
> > ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा’ (जा. उ. ४)
> > <
> https://advaitasharada.sringeri.net/display/bhashya/jbl?page=NaN&id=JB_V04&hl=%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%9A%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%82%20%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B8%E0%A4%AE%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%AF%20%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%80%20%E0%A4%AD%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%80%20%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%20%E0%A4%B5%E0%A4%A8%E0%A5%80%20%E0%A4%AD%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%A8%E0%A5%80%20%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A5%87%E0%A4%A4%E0%A5%8D%C2%A0%E0%A5%A4%20%E0%A4%AF%E0%A4%A6%E0%A4%BF%20%E0%A4%B5%E0%A5%87%E0%A4%A4%E0%A4%B0%E0%A4%A5%E0%A4%BE%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%9A%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A5%87%E0%A4%B5%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A5%87%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%20%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE>
> इति ।
> > न च इयं श्रुतिः अनधिकृतविषया शक्या वक्तुम् , अविशेषश्रवणात् ,
> > पृथग्विधानाच्च अनधिकृतानाम् — ‘अथ पुनरेव व्रती वाऽव्रती वा स्नातको
> > वाऽस्नातको वोत्सन्नाग्निरनग्निको वा’ (जा. उ. ४)
> > <
> https://advaitasharada.sringeri.net/display/bhashya/jbl?page=NaN&id=JB_V04&hl=%E0%A4%85%E0%A4%A5%20%E0%A4%AA%E0%A5%81%E0%A4%A8%E0%A4%B0%E0%A5%87%E0%A4%B5%20%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%80%20%E0%A4%B5%E0%A4%BE%E0%A4%BD%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%80%20%E0%A4%B5%E0%A4%BE%20%E0%A4%B8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%A4%E0%A4%95%E0%A5%8B%20%E0%A4%B5%E0%A4%BE%E0%A4%BD%E0%A4%B8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%A4%E0%A4%95%E0%A5%8B%20%E0%A4%B5%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A4%A8%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%95%E0%A5%8B%20%E0%A4%B5%E0%A4%BE>
> इत्यादिना ।
> > ब्रह्मज्ञानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य न अनधिकृतविषयत्वम् , तच्च
> > दर्शयति — ‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो
> > ब्रह्मभूयाय भवति’ (जा. उ. ५)
> > <
> https://advaitasharada.sringeri.net/display/bhashya/jbl?page=NaN&id=JB_V05&hl=%E0%A4%85%E0%A4%A5%20%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A1%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%B5%E0%A4%BE%E0%A4%B8%E0%A4%BE%20%E0%A4%AE%E0%A5%81%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%8B%E0%A4%BD%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%83%20%E0%A4%B6%E0%A5%81%E0%A4%9A%E0%A4%BF%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%B9%E0%A5%80%20%E0%A4%AD%E0%A5%88%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BE%E0%A4%A3%E0%A5%8B%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%AD%E0%A5%82%E0%A4%AF%E0%A4%BE%E0%A4%AF%20%E0%A4%AD%E0%A4%B5%E0%A4%A4%E0%A4%BF>
> इति ।
> > *तस्मात्सिद्धा ऊर्ध्वरेतसामाश्रमाः । सिद्धं
> > च ऊर्ध्वरेतःसु विधानाद्विद्यायाः स्वातन्त्र्यमिति ॥ २० ॥*
> >
> >
> > ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःचतुर्थः पादःसूत्रम् १७
> >
> > ………ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥………
> >
> >
> > In Brahma sutra there is a prohibition for a sannyasin to return to the
> > state of householder.
> >
> >
> > In Mahabharata there are many references to bhikshu. Shankara himself
> > cites a MB episode of a sannyasini called SulabhA, bhikshuki.
> >
> >
> > ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःतृतीयः पादःसूत्रम् ३२ - भाष्यम्
> >
> > ………जातिस्मरा इत्युच्यन्ते — त एवैते इति स्मृतिप्रसिद्धेः । यथा हि *सुलभा
> नाम
> > ब्रह्मवादिनी *जनकेन विवदितुकामा व्युदस्य स्वं देहम् ,
> >
> >
> > Om
> >
> >
> >
> >
> >
> > On Fri, Jun 2, 2023 at 2:12 PM amith vikram via Advaita-l <
> > advaita-l at lists.advaita-vedanta.org> wrote:
> >
> >> Namaste All,
> >>
> >> One of my friends recently told me there is no reference to Sanyasa
> >> Ashrama
> >> anywhere in the Vedas and Puranas.
> >>
> >> Hence, I am looking for Shastra reference for Sanyasa Ashrama. Any help
> >> would be greatly appreciated.
> >>
> >> Thanks
> >> _______________________________________________
> >> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
> >>
> >> To unsubscribe or change your options:
> >> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
> >>
> >> For assistance, contact:
> >> listmaster at advaita-vedanta.org
> >>
> >
> _______________________________________________
> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list