[Advaita-l] Shastra reference for Sanyasa Ashrama

V Subrahmanian v.subrahmanian at gmail.com
Fri Jun 2 12:34:19 EDT 2023


Here are some from the 'popular Upanishads':

 ‘एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च
लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १)

‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः’ (जा. उ. ५) इत्येवमादि
श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते ।
 Jabala Up.

‘वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः’ (मु. उ. ३ ।
२ । ६)(ना. उ. १२ । ३)(कै. उ. ३)

‘न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि तपाꣳसि
न्यास एवात्यरेचयत्’ (ना. उ. ७८) Mahanarayanopanishad - Taittiriya Aranyaka.

शास्त्रे च — ‘परिव्राजकः सर्वभूताभयदक्षिणाम्’ ( ? )

ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःचतुर्थः पादःसूत्रम् १७ - भाष्यम्  The word
'Urdhvaretas' denotes a sannyasin:

………ऊर्ध्वरेतःसु च आश्रमेषु विद्या श्रूयते । न च तत्र कर्माङ्गत्वं विद्याया
उपपद्यते, कर्माभावात् । न हि अग्निहोत्रादीनि वैदिकानि कर्माणि तेषां सन्ति ।
स्यादेतत् , ऊर्ध्वरेतस आश्रमा न श्रूयन्ते वेद इति — तदपि नास्ति । तेऽपि हि
वैदिकेषु शब्देष्ववगम्यन्ते — ‘त्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) ‘ये
चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १) ‘तपःश्रद्धे ये
ह्युपवसन्त्यरण्ये’ (मु. उ. १ । २ । ११) ‘एतमेव प्रव्राजिनो लोकमिच्छन्तः
प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) ‘ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४)
इत्येवमादिषु । प्रतिपन्नाप्रतिपन्नगार्हस्थ्यानाम् अपाकृतानपाकृतर्णत्रयाणां
च ऊर्ध्वरेतस्त्वं श्रुतिस्मृतिप्रसिद्धम् । तस्मादपि स्वातन्त्र्यं विद्यायाः
॥ १७ ॥……

Here (above) an objection is raised: There is no mention of the sannyasa
ashrama. The reply given is by citing many passages.


विधिर्वा धारणवत् ॥ २० ॥  BSB 3.4.20: Therefore the sannyasashrama is
certainly there:

विद्यत एव तु आश्रमान्तरविधिश्रुतिः प्रत्यक्षा — ‘ब्रह्मचर्यं परिसमाप्य गृही
भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव
प्रव्रजेद्गृहाद्वा वनाद्वा’ (जा. उ. ४)
<https://advaitasharada.sringeri.net/display/bhashya/jbl?page=NaN&id=JB_V04&hl=%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%9A%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%82%20%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B8%E0%A4%AE%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%AF%20%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%80%20%E0%A4%AD%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%80%20%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%20%E0%A4%B5%E0%A4%A8%E0%A5%80%20%E0%A4%AD%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%A8%E0%A5%80%20%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A5%87%E0%A4%A4%E0%A5%8D%C2%A0%E0%A5%A4%20%E0%A4%AF%E0%A4%A6%E0%A4%BF%20%E0%A4%B5%E0%A5%87%E0%A4%A4%E0%A4%B0%E0%A4%A5%E0%A4%BE%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%9A%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A5%87%E0%A4%B5%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A5%87%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%20%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE>
इति ।
न च इयं श्रुतिः अनधिकृतविषया शक्या वक्तुम् , अविशेषश्रवणात् ,
पृथग्विधानाच्च अनधिकृतानाम् — ‘अथ पुनरेव व्रती वाऽव्रती वा स्नातको
वाऽस्नातको वोत्सन्नाग्निरनग्निको वा’ (जा. उ. ४)
<https://advaitasharada.sringeri.net/display/bhashya/jbl?page=NaN&id=JB_V04&hl=%E0%A4%85%E0%A4%A5%20%E0%A4%AA%E0%A5%81%E0%A4%A8%E0%A4%B0%E0%A5%87%E0%A4%B5%20%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%80%20%E0%A4%B5%E0%A4%BE%E0%A4%BD%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%80%20%E0%A4%B5%E0%A4%BE%20%E0%A4%B8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%A4%E0%A4%95%E0%A5%8B%20%E0%A4%B5%E0%A4%BE%E0%A4%BD%E0%A4%B8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%A4%E0%A4%95%E0%A5%8B%20%E0%A4%B5%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A4%A8%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%95%E0%A5%8B%20%E0%A4%B5%E0%A4%BE>
इत्यादिना ।
ब्रह्मज्ञानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य न अनधिकृतविषयत्वम् , तच्च
दर्शयति — ‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो
ब्रह्मभूयाय भवति’ (जा. उ. ५)
<https://advaitasharada.sringeri.net/display/bhashya/jbl?page=NaN&id=JB_V05&hl=%E0%A4%85%E0%A4%A5%20%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A1%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%B5%E0%A4%BE%E0%A4%B8%E0%A4%BE%20%E0%A4%AE%E0%A5%81%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%8B%E0%A4%BD%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%83%20%E0%A4%B6%E0%A5%81%E0%A4%9A%E0%A4%BF%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%B9%E0%A5%80%20%E0%A4%AD%E0%A5%88%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BE%E0%A4%A3%E0%A5%8B%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%AD%E0%A5%82%E0%A4%AF%E0%A4%BE%E0%A4%AF%20%E0%A4%AD%E0%A4%B5%E0%A4%A4%E0%A4%BF>
इति ।
*तस्मात्सिद्धा ऊर्ध्वरेतसामाश्रमाः । सिद्धं
च ऊर्ध्वरेतःसु विधानाद्विद्यायाः स्वातन्त्र्यमिति ॥ २० ॥*


ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःचतुर्थः पादःसूत्रम् १७

………ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥………


In Brahma sutra there is a prohibition for a sannyasin to return to the
state of householder.


In Mahabharata there are many references to bhikshu. Shankara himself cites
a MB episode of a sannyasini called SulabhA, bhikshuki.


ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःतृतीयः पादःसूत्रम् ३२ - भाष्यम्

………जातिस्मरा इत्युच्यन्ते — त एवैते इति स्मृतिप्रसिद्धेः । यथा हि *सुलभा नाम
ब्रह्मवादिनी *जनकेन विवदितुकामा व्युदस्य स्वं देहम् ,


Om





On Fri, Jun 2, 2023 at 2:12 PM amith vikram via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Namaste All,
>
> One of my friends recently told me there is no reference to Sanyasa Ashrama
> anywhere in the Vedas and Puranas.
>
> Hence, I am looking for Shastra reference for Sanyasa Ashrama. Any help
> would be greatly appreciated.
>
> Thanks
> _______________________________________________
> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list