[Advaita-l] Fwd: Special contemplation on the eve of Mahashivratri

V Subrahmanian v.subrahmanian at gmail.com
Thu Feb 16 11:22:07 EST 2023


---------- Forwarded message ---------
From: V Subrahmanian <v.subrahmanian at gmail.com>
Date: Thu, Feb 16, 2023 at 9:50 PM
Subject: Special contemplation on the eve of Mahashivratri
To: Advaitin <advaitin at googlegroups.com>


Special contemplation on the eve of Mahashivratri
The glory of Shiva's eight names spoken by Vayu
In this chapter of Shiva Maha Purana the deep purport of the eight unique
names of Shiva is given out by Vayu:
शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ३२
https://sa.wikisource.org/s/hz7
<https://l.facebook.com/l.php?u=https%3A%2F%2Fsa.wikisource.org%2Fs%2Fhz7%3Ffbclid%3DIwAR3v3YaEAOP6l1JTMjtpPiFgcadTgMGlfaOz2J-hnKYSIMbhyN5CZ3bweYE&h=AT3RBbLoF7zUSu-J2JttWt88b532cA-DRQ68MBnqjnDB4WJ7ao0xjKmP5b4QSoi83unkch_5PED7KG7cQeGDHvJU0XDGg4LIQE38Hk8ZyX8jmIrOsOhMed_ihIryHDrVSNnS&__tn__=-UK-R&c[0]=AT3hxsolrr8P6NrrMG4xcsam_XLHgMSOLn0YECvW92QK8ecW3Emm1z-0aqBF0S-BX01ZNANxo-VG_1-SDesAufjXesW19hPDwjEXiMI0lVOi77bKO9mleccffqXNWPzwNGrP>
Before the introduction of those 8 names, the Vedic background of the
attainment of Shiva Jnana:
वायुरुवाच
शैवो हि परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ॥ ७.१,३२.२
यत्रापरोक्षो लक्ष्येत साक्षान्मोक्षप्रदः शिवः ॥ ७.१,३२.२
स तु पञ्चविधो ज्ञेयः पञ्चभिः पर्वभिः क्रमात् ॥ ७.१,३२.३
क्रियातपोजपध्यानज्ञानात्मभिरनुत्तरैः ॥ ७.१,३२.३
Shaiva Dharma is the best religion. In its implementation there are five
aspects namely action, penance, chanting, meditation and knowledge.
परोक्षमपरोक्षं च ज्ञानं यत्र च मोक्षदम् ॥ ७.१,३२.४
परमोऽपरमश्चोभौ धर्मौ हि श्रुतिचोदितौ ॥ ७.१,३२.५
धर्मशब्दाभिधेयेर्थे प्रमाणं श्रुतिरेव नः ॥ ७.१,३२.५
The knowledge required for liberation is both indirect and indirect. This
is what Shruti ordained knowledge is all about. Shruti is the pramana,
authority, of this.
शैवो यः परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ॥ ७.१,३२.९
इतिहासपुराणाभ्यां कथंचिदुपबृंहितः ॥ ७.१,३२.९
This doctrine of Shaivism is elaborated in the Itisha and Puranas.
शैवागमो हि द्विविधः श्रौतो ऽश्रौतश्च संस्कृतः ॥ ७.१,३२.११
श्रुतिसारमयः श्रौतस्स्वतंत्र इतरो मतः ॥ ७.१,३२.११
Shaivagama relies on two types - on the Shruti and independent scriptures -
Shrauta and Ashrauta.
श्रुतिसारमयो यस्तु शतकोटिप्रविस्तरः ॥ ७.१,३२.१३
परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते ॥ ७.१,३२.१३
This Pashupata Vrata is mentioned in Atharvashira Upanishad and Mahabharata
and Puranas.
संक्षिप्यास्य प्रवक्तारश्चत्वारः परमर्षय ॥ ७.१,३२.१५
रुरुर्दधीचो ऽगस्त्यश्च उपमन्युर्महायशाः ॥ ७.१,३२.१५
ते च पाशुपता ज्ञेयास्संहितानां प्रवर्तकाः ॥ ७.१,३२.१६
Four sages expounded this vrata: Ruru, Dadhichi, Agastya and Upamanyu.
तेषु पाशुपतो योगः शिवं प्रत्यक्षयेद्दृढम् ॥ ७.१,३२.१७
तस्माच्छ्रेष्ठमनुष्ठानं योगः पाशुपतो मतः ॥ ७.१,३२.१८
तत्राप्युपायको युक्तो ब्रह्मणा स तु कथ्यते ॥ ७.१,३२.१८
नामाष्टकमयो योगश्शिवेन परिकल्पितः ॥ ७.१,३२.१९
तेन योगेन सहसा शैवी प्रज्ञा प्रजायते ॥ ७.१,३२.१९
प्रज्ञया परमं ज्ञानमचिराल्लभते स्थिरम् ॥ ७.१,३२.२०
प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम् ॥ ७.१,३२.२०
प्रसादात्परमो योगो यः शिवं चापरोक्षयेत् ॥ ७.१,३२.२१
शिवापरोक्षात्संसारकारणेन वियुज्यते ॥ ७.१,३२.२१
ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत् ॥ ७.१,३२.२२
Realization of Paramashiva and Moksha through Pashupata Yoga.
Read full post and view a Shiva image here:
https://groups.google.com/g/advaitin/c/NqqV5zqTjM0


More information about the Advaita-l mailing list