[Advaita-l] Why did Brahman create the world?

V Subrahmanian v.subrahmanian at gmail.com
Fri Jan 31 01:15:42 EST 2020


On Fri, Jan 31, 2020 at 10:53 AM Raghav Kumar Dwivedula via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> I was just the thinking it would be helpful to see the sAyaNa bhAShya for
> that particular Rk mantra को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं
> विसृष्टिः  and you posted it.
>
> Thank you for that Praveen ji.
>
> Prima facie, it's an arthavAda for durviGYetvam of jagatkAraNam.
>
> But there is also a hetu given  for the invalidity (anupapannatvam) of the
> mind trying to know how creation started viz.,
> यद्भौतिकं सर्जनं सृष्टिस्तेनार्वागर्वाचीनाः कृताः। भूतसृष्टेः पश्चाज्जाता
> इत्यर्थः।
> viz., an entity (possessed of mind etc) which was necessarily created later
> in the sequence of creation, will find it impossible to conceptually
> visualise how his own creation happened.
>
> Then what is the Advaita teaching all about. I understand it to be - "the
> mind cannot do viShayIkaraNam (objectification or a concrete
> conceptualization) of jagatkAraNam and how it 'evolved' in the initial
> stages to "become" jagat. But it's still possible for the shuddha
> anatahkaraNam, when exposed to the mahAvAkya teaching to resolve in to it's
> source and own up "i am brahman" by way of laxyArtham of that mahAvAkya.
>
> The mystery of creation remains but the mind's doubts about AtmA and the
> sources of sorrow are destroyed thereby.
>

Raghav ji,

It would be beneficial to recall these words of the Mandukya Karika where
'ajaati', no-creation, is the admitted siddhanta of Vedanta:

मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा ।
उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ १५ ॥
ननु यद्युत्पत्तेः प्रागजं सर्वमेकमेवाद्वितीयम् , तथापि उत्पत्तेरूर्ध्वं
जातमिदं सर्वं जीवाश्च भिन्ना इति । मैवम् , *अन्यार्थत्वादुत्पत्तिश्रुतीनाम् ।
*पूर्वमपि परिहृत एवायं दोषः — स्वप्नवदात्ममायाविसर्जिताः सङ्घाताः,
घटाकाशोत्पत्तिभेदादिवज्जीवानामुत्पत्तिभेदादिरिति । इत एव
उत्पत्तिभेदादिश्रुतिभ्य आकृष्य इह
पुनरुत्पत्तिश्रुतीनामैदम्पर्यप्रतिपिपादयिषयोपन्यासः
मृल्लोहविस्फुलिङ्गादिदृष्टान्तोपन्यासैः सृष्टिः या च उदिता प्रकाशिता
कल्पिता अन्यथान्यथा च, स सर्वः सृष्टिप्रकारो
जीवपरमात्मैकत्वबुद्ध्यवतारायोपायोऽस्माकम् , यथा प्राणसंवादे
वागाद्यासुरपाप्मवेधाद्याख्यायिका कल्पिता प्राणवैशिष्ट्यबोधावताराय ;
तदप्यसिद्धमिति चेत् ; न, शाखाभेदेष्वन्यथान्यथा च प्राणादिसंवादश्रवणात् ।
यदि हि वादः परमार्थ एवाभूत् , एकरूप एव संवादः सर्वशाखास्वश्रोष्यत,
विरुद्धानेकप्रकारेण नाश्रोष्यत ; श्रूयते तु ; तस्मान्न तादर्थ्यं
संवादश्रुतीनाम् । तथोत्पत्तिवाक्यानि प्रत्येतव्यानि ।
कल्पसर्गभेदात्संवादश्रुतीनामुत्पत्तिश्रुतीनां च प्रतिसर्गमन्यथात्वमिति चेत्
; न, निष्प्रयोजनत्वाद्यथोक्तबुद्ध्यवतारप्रयोजनव्यतिरेकेण । न
ह्यन्यप्रयोजनवत्त्वं संवादोत्पत्तिश्रुतीनां शक्यं कल्पयितुम् ।
तथात्वप्रत्तिपत्तये ध्यानार्थमिति चेत् ; न, कलहोत्पत्तिप्रलयानां
प्रतिपत्तेरनिष्टत्वात् । तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वबुद्ध्यवतारायैव,
नान्यार्थाः कल्पयितुं युक्ताः । अतो नास्त्युत्पत्त्यादिकृतो भेदः कथञ्चन ॥

regards
subbu

>
>
> Namaste
>
> Raghav
>
>
>
>


More information about the Advaita-l mailing list