[Advaita-l] Everything from Brahmaa to atomic bodies are mithya - Pancharatra

V Subrahmanian v.subrahmanian at gmail.com
Sat Aug 29 05:16:51 EDT 2020


In the Narada Pancharatra Samhita it is said:
जलबुद्बुदविद्युद्वत्त्रैलोक्यं कृत्रिमं द्विज ।
ब्रह्मादितृणपर्यन्तं सर्वं मिथ्याइव स्वप्नवत् ॥ १,६.६१ ॥

Everything comprising the Trailokyam, three lokas (the entire creation),
from Brahmaa to the lowest creature is mithya, like svapna.

There is another reference, in the  Narada Pancharatra, that is cited in
the Sridakshinamurti Stotram Vol I:

अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमद्वयम् । अत्र प्रमाणं वेदान्ता
गुरवोऽनुभवस्तथा ।। ३५    This verse is found in the Yogavasishtha  and some
other texts too.

In the Brahmasamhita, another Agama text, we have:

द्वैतं नास्तीति  बोधेन मनसो द्वैतनाशनम् |

एतदन्तो हि संसारो ब्रह्मन्नेवं विचारय ||

Here too the dvaita is clearly stated to be imagined by the mind.


In the Brahma Vaivarta purana too it is said:

ब्रह्मादिस्तम्बपर्यन्तं सर्वं मिथ्यैव भूमिप ।
श्रीकृष्णं भज राधेशं परमात्मानमीश्वरम् ॥ २७ ॥

In the Adhyatmopanishat:

ब्रह्मादिस्तम्बपर्यन्तं मृषामात्रा उपाधयः । ततः पूर्णं स्वमात्मानं
पश्येदेकात्मना स्थितम्॥

regards
subbu


More information about the Advaita-l mailing list