[Advaita-l] Is Badarayana same as Vyasa?

V Subrahmanian v.subrahmanian at gmail.com
Tue Jul 24 05:42:31 EDT 2018


In these verses of Shankara at the beginning of his Taittiriya bhashya, he
pays homage to the purvacharyas who taught/explained/commented on the
Upanishads following the rules of pada, vakya and pramana -  vyakarana,
mimamsa and nyaya.

यस्माज्जातं जगत्सर्वं यस्मिन्नेव प्रलीयते ।
येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः ॥ १ ॥

यैरिमे गुरुभिः पूर्वं पदवाक्यप्रमाणतः ।
व्याख्याताः सर्ववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम् ॥ २ ॥

तैत्तिरीयकसारस्य मयाचार्यप्रसादतः ।
विस्पष्टार्थरुचीनां हि व्याख्येयं सम्प्रणीयते ॥ ३ ॥


There are such verses at the end of Mandukya bhashya too.

regards

vs


More information about the Advaita-l mailing list