[Advaita-l] Debunking Drishti-Srishti Vada and Eka Jiva Vada - part 1

V Subrahmanian v.subrahmanian at gmail.com
Thu Jul 27 02:48:49 EDT 2017


On Wed, Jul 26, 2017 at 4:42 PM, Kalyan via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> //The reason I'm saying these two things is that there is no substitute for
> trying to understand Sankara bhagavatpAda's teachings from the original
> granthas.//
>
> Problem with Shankara bhAshyas as I have observed is that they require
> secondary bhAshyas to understand them if one grants that Shankara would not
> contradict himself.
>
> (For example, in the mANDUkya bhAshya, Shankara is very conciliatory to
> the Buddhists whereas he adopts a tough stance in the BSB.)
>

The above perception is not backed by facts of the Mandukya bhashya itself.
There are whole sections where the Buddhist is refuted and derided:

7th mantra bhashya:  सर्वशब्दप्रवृत्तिनिमित्तशून्यत्वात्तस्य
शब्दानभिधेयत्वमिति विशेषप्रतिषेधेनैव तुरीयं निर्दिदिक्षति । शून्यमेव तर्हि
; तन्न, मिथ्याविकल्पस्य निर्निमित्तत्वानुपपत्तेः ; न हि
रजतसर्पपुरुषमृगतृष्णिकादिविकल्पाः शुक्तिकारज्जुस्थाणूषरादिव्यतिरेकेण
अवस्त्वास्पदाः शक्याः कल्पयितुम् ।
यदि हि त्र्यवस्थात्मविलक्षणं तुरीयमन्यत् , तत्प्रतिपत्तिद्वाराभावात्
शास्त्रोपदेशानर्थक्यं शून्यतापत्तिर्वा । रज्जुरिव सर्पादिभिर्विकल्प्यमाना
स्थानत्रयेऽप्यात्मैक एव अन्तःप्रज्ञादित्वेन विकल्प्यते यदा...

4.28:

यथा चित्तदृश्यं न जायते अतस्तस्य चित्तस्य ये जातिं पश्यन्ति विज्ञानवादिनः
क्षणिकत्वदुःखित्वशून्यत्वानात्मत्वादि च ; तेनैव चित्तेन चित्तस्वरूपं
द्रष्टुमशक्यं पश्यन्तः खे वै पश्यन्ति ते पदं पक्ष्यादीनाम् । अत इतरेभ्योऽपि
द्वैतिभ्योऽत्यन्तसाहसिका इत्यर्थः । येऽपि शून्यवादिनः पश्यन्त एव सर्व
शून्यतां स्वदर्शनस्यापि शून्यतां प्रतिजानते, ते ततोऽपि साहसिकतराः खं
मुष्टिनापि जिघृक्षन्ति ॥ [extremely derisive of buddhist doctrine].

4.83:  अस्ति नास्तीत्यपरोऽर्धवैनाशिकः सदसद्वादी दिग्वासाः । नास्ति
नास्तीत्यत्यन्तशून्यवादी ।[here Shankara contrasts  the Jaina-Bauddha
doctrines.]

3.17:
कपिलकणादबुद्धार्हतादिदृष्ट्यनुसारिणो द्वैतिनो निश्चिताः [Shankara lists the
bauddha along with sankhya, vaisheshika, etc.]

What Shankara has said in the 4.99 bhashya is to be understood in the light
of the above and not in isolation. The latter alone will give rise to the
erroneous conclusion that 'Shankara is conciliatory....'.  This topic was
discussed in good detail in the BVP thread and closed.




>
> (Similarly Shankara considers brahman as the sole cause of creation at one
> place and at another place he inexplicably brings in a shakti without which
> brahman cannot do anything.)
>

Here again, the 'with shakti' is to be taken in the 'sole' instance too.
Otherwise Brahman being nirguna and nishkriya, cannot be admitted to be the
creator. We have for instance in the BG itself the Lord saying:

10.8:

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ८ ॥
भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Gita?page=10&id=BG_C10_V02&hlBhashya=%E0%A4%85%E0%A4%B9%E0%A4%AE%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%B9%E0%A4%BF#bhashya-BG_C10_V08>
अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभवः *उत्पत्तिः *। मत्तः एव
स्थितिनाशक्रियाफलोपभोगलक्षणं विक्रियारूपं सर्वं जगत् प्रवर्तते ।

I the Supreme Brahman, known by the name Vāsudeva, am the cause of
creation, sustenance and dissolution.

In the 14.3,4 the Lord says:

मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥
भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Gita?page=14&id=BG_C14_V03&hlBhashya=%E0%A4%AE%E0%A4%AE%20%E0%A4%AF%E0%A5%8B%E0%A4%A8%E0%A4%BF#bhashya-BG_C14_V03>
मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृतिः योनिः सर्वभूतानां कारणम् ।
सर्वकार्येभ्यो महत्त्वात् भरणाच्च स्वविकाराणां महत् ब्रह्म इति योनिरेव
विशिष्यते । तस्मिन् महति ब्रह्मणि योनौ गर्भं हिरण्यगर्भस्य जन्मनः बीजं
सर्वभूतजन्मकारणं बीजं दधामि निक्षिपामि
क्षेत्रक्षेत्रज्ञप्रकृतिद्वयशक्तिमान् ईश्वरः अहम् ,
अविद्याकामकर्मोपाधिस्वरूपानुविधायिनं क्षेत्रज्ञं क्षेत्रेण संयोजयामि
इत्यर्थः । सम्भवः *उत्पत्तिः *सर्वभूतानां हिरण्यगर्भोत्पत्तिद्वारेण ततः
तस्मात् गर्भाधानात् भवति हे भारत ॥ ३ ॥

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ ४ ॥
भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Gita?page=14&id=BG_C14_V03&hlBhashya=%E0%A4%AE%E0%A4%AE%20%E0%A4%AF%E0%A5%8B%E0%A4%A8%E0%A4%BF#bhashya-BG_C14_V04>
देवपितृमनुष्यपशुमृगादिसर्वयोनिषु कौन्तेय, मूर्तयः देहसंस्थानलक्षणाः
मूर्छिताङ्गावयवाः मूर्तयः सम्भवन्ति याः, तासां मूर्तीनां ब्रह्म महत्
सर्वावस्थं योनिः कारणम् अहम् ईश्वरः बीजप्रदः गर्भाधानस्य कर्ता पिता ॥ ४ ॥

In the above verses, the Lord says he is the 'father' and māyā is the
mother of creation, in the latter he 'places' the seed, etc. Shankara uses
the word 'utpattiḥ' to denote creation in both the commentaries. Thus, what
the Lord said in the first instance has to be supplemented with the second
instance and the concept understood. So too in Shankara's BSB.

vs

>
> One can similarly see that these secondary bhAshyas would require further
> bhAshyas to understand them and all this is covered up under the garb that
> an AchArya is needed to understand advaita.
>
> We started with trying to understand the various teachings of the
> prasthAna traya and ended up with trying to understand the various
> teachings of the bhAshyas.
>
> Regards
> Kalyan
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list