[Advaita-l] [advaitin] Re: Atmabheda niroopanam Lecture by Dr K S Maheswaran - Tamil

Venkatraghavan S agnimile at gmail.com
Thu May 25 06:57:29 EDT 2023


Namaste Subbuji,
Thanks for the link to the wonderful talk by Sri Maheswaran Acharya. It
touches upon a lot of the topics that we discussed in this forum a few
weeks / months ago.

Regards
Venkatraghavan


On Wed, May 24, 2023 at 7:11 AM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

> In this talk, the speaker says: With regard to the status of
> Hiranyagarbha, whether he belongs to the jiva category or he is in the
> Ishwara category, even Bhagavatpada seems not certain, for he says:
>
> In the Brihadaranyaka.Up. 1.4.6. Bhashyam there is a discussion on the
> status of Hiranyagarbha, also known as Brahma, Prajapati, etc:
>
>
> अत्र विप्रतिपद्यन्ते — पर एव हिरण्यगर्भ इत्येके ; संसारीत्यपरे । पर एव तु
> मन्त्रवर्णात् — ‘इन्द्रं मित्रं वरुणमग्निमाहुः’ (ऋ. १ । १९४ । ४६) इति
> श्रुतेः ; ‘एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवाः’ (ऐ. उ. ३ । १ ।
> ३) इति च श्रुतेः ; स्मृतेश्च — ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्’
> (मनु. १२ । १२३) इति, ‘योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
> सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ’ (मनु १ । ७) इति च । संसार्येव वा
> स्यात् — ‘सर्वान्पाप्मन औषत्’ (बृ. उ. १ । ४ । १) इति श्रुतेः ; न
> ह्यसंसारिणः पाप्मदाहप्रसङ्गोऽस्ति ; भयारतिसंयोगश्रवणाच्च ; ‘अथ यन्मर्त्यः
> सन्नमृतानसृजत’ (बृ. उ. १ । ४ । ६) इति च, ‘हिरण्यगर्भं पश्यत जायमानम्’
> (श्वे. ४ । १२) इति च मन्त्रवर्णात् ; स्मृतेश्च कर्मविपाकप्रक्रियायाम् —
> ‘ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां
> गतिमाहुर्मनीषिणः’ (मनु. १२ । ५०) इति । अथैवं विरुद्धार्थानुपपत्तेः
> प्रामाण्यव्याघात इति चेत् —
>
>
> न, कल्पनान्तरोपपत्तेरविरोधात् ।
> उपाधिविशेषसम्बन्धाद्विशेषकल्पनान्तरमुपपद्यते । ‘आसीनो दूरं व्रजति शयानो
> याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’ (क. उ. १ । २ ।
> २१)इत्येवमादिश्रुतिभ्यः उपाधिवशात्संसारित्वम् , न परमार्थतः ।
> स्वतोऽसंसार्येव । एवमेकत्वं नानात्वं च हिरण्यगर्भस्य । तथा सर्वजीवानाम् ,
> ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति श्रुतेः ।
> हिरण्यगर्भस्तूपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर एवेति श्रुतिस्मृतिवादाः
> प्रवृत्ताः । संसारित्वं तु क्वचिदेव दर्शयन्ति । जीवानां
> तूपाधिगताशुद्धिबाहुल्यात्संसारित्वमेव प्रायशोऽभिलप्यते ।
> व्यावृत्तकृत्स्नोपाधिभेदापेक्षया तु सर्वः परत्वेनाभिधीयते श्रुतिस्मृतिवादैः
>>
> Here is a translation of the Bhashya in English:
>
>
> https://hinduism.stackexchange.com/questions/22851/should-prajapati-lord-brahma-be-regarded-as-a-supreme-self-or-a-transmigrating/24926#24926
>
> Anandagiri says for the highlighted line: कस्तर्हि हिरण्यगर्भे विशेषो
> येनासावस्मदादिभिरुपास्यते तत्राह – हिरण्यगर्भस्त्विति | ननु
> श्रुतिस्मृतिवादेषु क्वचित्तस्य संसारित्वमपि प्रदर्श्यते, सत्यं तत्तु
> कल्पितमित्यभिप्रायेणाह – संसारित्वं त्विति |
>
> Translation/gist: What excellence is there in Hiranyagarbha that makes him
> worthy of worship* by beings such as we? The reply is as stated by
> Shankara:हिरण्यगर्भस्तूपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर एवेति
> श्रुतिस्मृतिवादाः प्रवृत्ताः । [Hiraṇyagarbha, possessing limiting adjuncts
> of extraordinary purity, is described by the Śrutis and Śmṛtis mostly as
> the Supreme Self]. Objection: In the scriptures sometimes he is spoken of
> as samsarin? Reply: That is true, but that is a concoction.
>
>
> I had discussed this some years ago here:
>
>
> https://adbhutam.wordpress.com/2018/03/10/the-status-of-hiranyagarbha-as-per-shankara-and-others/
>
>
>
> On Tue, May 23, 2023 at 3:45 PM V Subrahmanian <v.subrahmanian at gmail.com>
> wrote:
>
>>
>>
>> https://youtu.be/UUOhMWueGss
>>
> --
> You received this message because you are subscribed to the Google Groups
> "advaitin" group.
> To unsubscribe from this group and stop receiving emails from it, send an
> email to advaitin+unsubscribe at googlegroups.com.
> To view this discussion on the web visit
> https://groups.google.com/d/msgid/advaitin/CAKk0Te3tc5MSD4jLAkULbsyfh%3D_zRQrtg6CRp-nNxBDCrgROmg%40mail.gmail.com
> <https://groups.google.com/d/msgid/advaitin/CAKk0Te3tc5MSD4jLAkULbsyfh%3D_zRQrtg6CRp-nNxBDCrgROmg%40mail.gmail.com?utm_medium=email&utm_source=footer>
> .
>


More information about the Advaita-l mailing list