[Advaita-l] [advaitin] Mandukya bhashya. Ignorance seed in sushupti

V Subrahmanian v.subrahmanian at gmail.com
Sun Jul 2 04:06:49 EDT 2023


Many thanks Venkat ji for the Mandukya selections.  The Bhashya words
मायालक्षणेन स्वापेन  for the 1.16 kaarika is very significant.  The entire
jiva/samsari bhaava is stated to be a delusion, 'sleep'.  This reminds us
of the great shloka of the 2nd chapter of the Bh.Gita:

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥

Bhashya:

या निशा रात्रिः *सर्वपदार्थानामविवेककरी तमःस्वभावत्वात् *सर्वभूतानां
सर्वेषां भूतानाम् । किं तत् परमार्थतत्त्वं स्थितप्रज्ञस्य विषयः । यथा
नक्तञ्चराणाम् अहरेव सदन्येषां निशा भवति, तद्वत् नक्तञ्चरस्थानीयानामज्ञानां
सर्वभूतानां निशेव निशा परमार्थतत्त्वम् , अगोचरत्वादतद्बुद्धीनाम् ।
तस्यां *परमार्थतत्त्वलक्षणायामज्ञाननिद्रायाः
प्रबुद्धो* जागर्ति संयमी संयमवान् , जितेन्द्रियो योगीत्यर्थः । यस्यां
*ग्राह्यग्राहकभेदलक्षणायामविद्यानिशायां* प्रसुप्तान्येव भूतानि जाग्रति इति
उच्यन्ते, यस्यां निशायां प्रसुप्ता इव स्वप्नदृशः, सा *निशा अविद्यारूपत्वात्*
परमार्थतत्त्वं पश्यतो मुनेः ॥

The correspondence is so very glaring.  The Maya supti of the karika is
seen in the Gita bhashya as ajnana, avidya, tamas, etc.

regards
subbu

On Fri, Jun 30, 2023 at 9:41 PM Venkatraghavan S <agnimile at gmail.com> wrote:

> Namaste Subbuji,
> Some other thoughts from the mANDUkya bhAShya - I'm sure you know all this
> already, but thought that articulating this would be helpful, most of all,
> to me.
>
> The 13th and 16th kArikA-s and their bhAShya-s are particularly helpful.
>
> द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।
> बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ १३ ॥
>
> निमित्तान्तरप्राप्ताशङ्कानिवृत्त्यर्थोऽयं श्लोकः — कथं द्वैताग्रहणस्य
> तुल्यत्वे कारणबद्धत्वं प्राज्ञस्यैव, न तुरीयस्येति प्राप्ता आशङ्का
> निवर्त्यते ; यस्मात् बीजनिद्रायुतः, तत्त्वाप्रतिबोधो निद्रा ; सैव च
> विशेषप्रतिबोधप्रसवस्य बीजम् ; सा बीजनिद्रा ; तया युतः प्राज्ञः ।
> सदासर्वदृक्स्वभावत्वात्तत्त्वाप्रतिबोधलक्षणा बीजनिद्रा तुर्ये न विद्यते ;
> अतो न कारणबन्धस्तस्मिन्नित्यभिप्रायः ॥
>
> If we look at the first sentence in the bhAShya - Shankaracharya says both
> the turIya and prAjna are equivalent in that the dvaita agrahaNa is
> similarly applicable to both prAjna and turIya. Then, why is causal bondage
> only for the prAjna and not the turIya? The answer is given in the kArikA
> itself, it is because prAjna is bIjanidrA yutah. He then explains the term
> nidrA in the kArika to mean tattva-apratibodhah, the same term used to
> describe avidyA.
>
> If such a tattva apratibodha was abhAvA rUpa, then as both prAjna and
> turIya equally have abhAvarUpa tattva apratibodha (dvaita agrahaNasya
> tulyatvAt), there would be no basis to differentiate between the two.
>
> A bhAva rUpa tattva pratibodha in the turIya is not accepted, so that
> cannot be the basis to differentiate prAjna from tutIya. Therefore, we are
> left with no choice but to conclude that a bhAvarUpa tattva apratibodha is
> present in prAjna, which is why it is different from turIya.
>
> It is for this reason that the tattva apratibodha is called bIja (causal
> seed), and the prAjna as endowed with such a bIja - bIjanidrA *yutah*
> says gauDapAdAchArya.
>
> The twin powers of avidyA are explained in a later kArikA and bhAShya:
>
> अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
> अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥ १६ ॥
>
> योऽयं संसारी जीवः, सः उभयलक्षणेन तत्त्वाप्रतिबोधरूपेण बीजात्मना,
> अन्यथाग्रहणलक्षणेन चानादिकालप्रवृत्तेन मायालक्षणेन स्वापेन, ममायं पिता
> पुत्रोऽयं नप्ता क्षेत्रं गृहं पशवः, अहमेषां स्वामी सुखी दुःखी क्षयितोऽहमनेन
> वर्धितश्चानेन इत्येवंप्रकारान्स्वप्नान् स्थानद्वयेऽपि पश्यन्सुप्तः, यदा
> वेदान्तार्थतत्त्वाभिज्ञेन परमकारुणिकेन गुरुणा ‘नास्येवं त्वं हेतुफलात्मकः,
> किन्तु तत्त्वमसि’ इति प्रतिबोध्यमानः, तदैवं प्रतिबुध्यते । कथम् ?
> नास्मिन्बाह्यमाभ्यन्तरं वा जन्मादिभावविकारोऽस्ति, अतः अजम् ‘सबाह्याभ्यन्तरो
> ह्यजः’ (मु. उ. २ । १ । २) इति श्रुतेः, सर्वभावविकारवर्जितमित्यर्थः ।
> यस्माज्जन्मादिकारणभूतम् , नास्मिन्नविद्यातमोबीजं निद्रा विद्यत इति अनिद्रम्
> ; अनिद्रं हि तत्तुरीयम् ; अत एव अस्वप्नम् , तन्निमित्तत्वादन्यथाग्रहणस्य ।
> यस्माच्च अनिद्रमस्वप्नम् , तस्मादजम् अद्वैतं तुरीयमात्मानं बुध्यते तदा ॥
>
> Here he describes mAyA as ubhayalakshaNatmikA - a) tattva
> apratibodharUpeNa bijAtmanA and b) anyathAgrahaNa lakshaNena - and says
> that both are anAdi.  These are the very same AvaraNa and vikshepa shakti-s
> of avidyA spoken of by later commentators.
>
> He later explains the description of turIya as anidram with the sentence -
> नास्मिन्नविद्यातमोबीजं निद्रा विद्यत इति अनिद्रम् ;  *turIya is called
> anidram because nidrA, the causal seed of darkness that is ignorance is not
> present in it.*
>
> If avidyA was jnAna abhAva, then the jnAna whose absence is being referred
> to here must be the jnAna that is born from shravaNa manana nididhyAsana
> (as Sri Dennis admits in the other email), ie vRttijnAna and not
> svarUpajnAna.
>
> The implication of such a supposition is this - If Shankaracharya had
> admitted to avidyA being vRttijnAna abhAvarUpa, then turIya as anidram
> would have to mean "being endowed with vRttijnAna" because the absence of
> the absence of vRttijnAna is the presence of vRttijnAna. This obviously
> cannot be correct, because the neither vRtti nor its absence are present in
> turIya.
>
> Therefore, bIjanidrA must mean bhAvarUpa tattva apratibodha, the prAjna is
> endowed with such a bIjanidrA, the turIya is not endowed with such a
> bIjanidrA and hence is referred to as anidram.
>
> Regards,
> Venkatraghavan
>
>
>


More information about the Advaita-l mailing list