[Advaita-l] 'If, then' Statement: If Linga purana is Tamasa, then the Veda is also Tamasa:

V Subrahmanian v.subrahmanian at gmail.com
Fri Dec 15 06:50:16 EST 2023


A correction:

//then default the fallout //  to be read as:  then the default fallout...

regards
subbu

On Fri, Dec 15, 2023 at 5:10 PM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

> लिङ्गपुराणम् - पूर्वभागः/अध्यायः २८
> https://sa.wikisource.org/s/4h9
>
> ध्येयो महेश्वरो ध्यानं चिंतनं निर्वृतिः फलम्।।
> प्रधानपुरुषेशानं याथातथ्यं प्रपद्यते।। २८.६ ।।
> Maheswara has to be meditated upon and that results in moksha, liberation.
> One attains to the True nature of Brahman, the Truth of Pradhana (Maya),
> Purusha (Jiva) and Ishwara.
>
> This is a paraphrasing of the Shvetashwatara mantra:
>
> हिरण्यगर्भं रुद्रोसौ जनयामास शंकरः।।
> विश्वाधिकश्च विश्वात्मा विश्वरूप इति स्मृतः।। २८.१೦ ।।
>
> यो देवानां प्रभवश्चोद्भवश्च
> विश्वाधिपो रुद्रो महर्षिः ।
> हिरण्यगर्भं जनयामास पूर्वं
> स नो बुद्ध्या शुभया संयुनक्तु ॥ ४ ॥  Shvetashvatara 3.4
>
> It was Rudra who created Hiranyagarbha in the yore.
>
> सूक्ष्मं वदंति ऋषयो यन्न वाच्यं द्विजोत्तमाः।।
> यतो वाचो निवर्तंते अप्राप्य मनसा सह।। २८.१८ ।।
>
> The second line above is from the Taittiriya Upanishad: Whence words along
> with mind return without reaching.
>
> आनंदं ब्रह्मणो विद्वान्न बिभेति कुतश्चन।।
> न भेतव्यं तथा तस्माज्ज्ञात्वानंदं पिनाकिनः।। २८.१९ ।।
>
> Again from the Taittiriya. He who realizes Brahman is freed from fear.
>
> विभूतयश्च रुद्रस्य मत्वा सर्वत्र भावतः।।
> सर्वं रुद्र इति प्राहुर्मुनयस्तत्त्वदर्शिनः।। २८.२೦ ।।
>
> The second line above and the next verse are from the Taittiriya Aranyaka
> (Mahanarayana Upanishad):
>
> नमस्कारेण सततं गौरवात्परमेष्ठिनः।।
> *सर्वं तु खल्विदं ब्रह्म सर्वो वै रुद्र ईश्वरः।।* २८.२१ ।। (Sarvam
> Kahlvidam Brahma of the Chandogya Upanishad)
>
> पुरुषो वै महादेवो महेशानः परः शिवः।।
> एवं विभुर्विनिर्दिष्टो ध्यानं तत्रैव चिंतनम्।। २८.२२ ।।
>
> Here are the Mahanarayana upanishad mantras on Shiva:
>
> निधनपतये नमः । निधनपतान्तिकाय नमः ।
> ऊर्ध्वाय नमः । ऊर्ध्वलिङ्गाय नमः ।
> हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।
> सुवर्णाय नमः । सुवर्णलिङ्गाय नमः ।
> दिव्याय नमः । दिव्यलिङ्गाय नमः ।
> भवाय नमः। भवलिङ्गाय नमः ।
> शर्वाय नमः । शर्वलिङ्गाय नमः ।
> शिवाय नमः । शिवलिङ्गाय नमः ।
> ज्वलाय नमः । ज्वललिङ्गाय नमः ।
> आत्माय नमः । आत्मलिङ्गाय नमः ।
> परमाय नमः । परमलिङ्गाय नमः । (This corresponds to the first line of the
> verse above: 28.21)
>
> एतत्सोमस्य सूर्यस्य सर्वलिङ्गꣳ स्थापयति पाणिमन्त्रं
> पवित्रम् ॥ १॥
> सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।
> भवे भवे नातिभवे भवस्व माम् । भवोद्भवाय नमः ॥ १॥
> वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय
> नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो
> बलाय नमो बलप्रमथाय नमः सर्वभूतदमनाय नमो
> मनोन्मनाय नमः ॥ १॥
> अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः शर्व
> सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥ १॥
> तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः
> प्रचोदयात् ॥ १॥
> ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां
> ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम्
> ॥ १॥
> नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये।
> अम्बिकापतय उमापतये पशुपतये नमो नमः ॥ १॥
> ऋतꣳ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
> ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ॥ १॥
> *सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु । पुरुषो वै रुद्रः*
> *सन्महो नमो नमः ।*
> विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च
> यत् ।
> *सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥ १॥*
> कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे । वोचेम
> शन्तमꣳ हृदे ।
> *सर्वोह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥ १॥ All these correspond to
> the above cited verse of the Linga purana)*
> (Read English transliteration too here:
> https://www.facebook.com/298228120325658/posts/596990433782757/)
>
> These verses of the Linga Purana are about saguna dhyanam that leads to
> Nirguna realization:
>
> सुनिष्ठेत्यत्र कथिता रुद्रं रोद्री न संशयः।।
> एन्द्री चैन्द्रे तथा सौम्या सोमे नारायणे तथा।। २८.२५ ।।
>
> सूर्यो वह्नौ च सर्वेषां सर्वत्रैवं विचारतः।।
>
> *सैवाहं सोहमित्येवं द्विधा संस्थाप्य भावतः।। २८.२६ ।।*
> भक्तोसौ नास्ति यस्तस्माच्चिंता ब्राह्मी न संशयः।।
>
> *एवं ब्रह्ममयं ध्यायेत्पूर्वे विप्र चराचरम्।। २८.२७ ।।*
> चराचरविभागं च त्यजेदभिमतं स्मरन्।।
> त्याज्यं ग्राह्यमलभ्यं च कृत्यं चाकृत्यमेव च।। २८.२८ ।।
> With so many passages annotating the Upanishad, if the Linga Purana is
> held to be Tamasa, then default the fallout is that the Veda/Upanishad is
> also Tamasa. In other words, only if there are Tamasa Veda/Upanishads can
> one call some Puranas Tamasa. Advaitins alone will not have a problem here;
> all others who are sectarians will have a problem.
>
> Om Tat Sat
>
>
>
>


More information about the Advaita-l mailing list