[Advaita-l] Several Mahavakyas and brief meanings in the Shiva Purana

V Subrahmanian v.subrahmanian at gmail.com
Tue Nov 15 06:23:02 EST 2022


There are chapters in the Shiva Mahapurana containing the Advaitic teaching
that very closely resembles the Shankaran Advaita.

In the three chapters that I saw, it is a conversation between Subrahmanya
and Vamadeva. For those who might think that the Shiva Purana is tamasika
and avaidika, there will be a great disappointment when they peruse these
chapters. Countless Vedic passages both from the Upanishads and aranyaka
parts are seen all over these chapters. The practice of bhasma dharana is
presented with all the Vedic authority. The mode of worship is also full of
vedic practices that we see in the vaidika Sampradaya.

Shankaracharya has cited from the Shiva Purana in his Vishnu Sahasranama
commentary. Other ancient Advaitins  also have done so in various works.

I am not making any translations here. Reading the complete chapters will
not take much time but will be a very fruitful exercise.

I am not sure whether the Kailasa samhita is translated. Those who were
familiar with some parts of the Veda and the vaidika  practices will
quickly appreciate the embedded Vedic passages.

शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः १७
https://sa.wikisource.org/s/igk

श्रीसुबह्मण्य उवाच ।।
अद्वैतशैववादोऽयं द्वैतन्न सहते क्वचित् ।।
द्वैतं च नश्वरं ब्रह्माद्वैतम्परमनश्वरम् ।। ३ ।।

शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः १८
https://sa.wikisource.org/s/fwt

श्रुत्वा महेशतनयवचनं द्वैतनाशकम् ।।
अद्वैतज्ञानजनकं सन्तुष्टोऽभून्महान्मुनिः ।।५।।.



शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः १९
https://sa.wikisource.org/s/zif

Here  is a selection from this chapter:

सुब्रह्मण्य उवाच ।।


*अथ महावाक्यानि*(१) प्रज्ञानं ब्रह्म
( २) अहं ब्रह्मास्मि
(३) तत्त्वमसि
( ४) अयात्मा ब्रह्म
(५) ईशावास्यमिदं सर्वम्
(६) प्राणोऽस्मि
(७) प्रज्ञानात्मा
(८) यदेवेह तदमुत्र यदमुत्र तदन्विह
( ९) अन्यदेव तद्विदितादथो अविदितादपि
( १०) एष न आत्मान्तर्याम्यमृतः
(११) स यश्चायम्पुरुषो यश्चासावा दित्ये स एकः
(१२) अहमस्मि परं ब्रह्म परं परपरात्परम्
(१३) वेदशास्त्रगुरुत्वात्तु स्वयमानंदलक्षणम् (१४)
सर्वभूतस्थितं ब्रह्म तदेवाहं न संशयः
(१५) तत्त्वतस्य प्राणोहमस्मि पृथिव्याः प्राणोहमस्मि (१६)
अपां च प्राणोहमस्मि तेजसश्च प्राणोहमस्मि (१७)
वायोश्च प्राणोहमस्मि आकाशस्य प्राणोहमस्मि ( १८)
त्रिगुणस्य प्राणोहमस्मि (१९)
सर्वोऽहं सर्वात्मकोऽहं संसारी यद्भूतं यच्च भव्यं यद्वर्तमानं
सर्वात्मकत्वादद्वितीयोहम् (२०)
सर्वं खल्विदं ब्रह्म ( २१)
सर्वोऽहं विमुक्तोऽहम् ( २२)
योऽसौ सोहं हंसस्सोहमस्मि ।।
*इत्येवं सर्वत्र सदा ध्यायेदिति* ।।
*अथ महावाक्यानामर्थमाह ।।*
प्रज्ञानं ब्रह्मवाक्यार्थः पूर्वमेव प्रबोधितः ।।
अहंपदस्यार्थभूतः शक्त्यात्मा परमेश्वरः ।। १ ।।
अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः ।।
हकारो व्योमरूपः स्याच्छक्त्यात्मा संप्रकीर्तितः ।।२।।
शिवशक्त्योस्तु संयोगादानन्दः सततोदितः ।।
ब्रह्मेति शिवशक्त्योस्तु सर्वात्मत्वमिति स्फुटम् ।। ३ ।।
पूर्वमेवोपदिष्टं तत्सोहमस्मीति भावयेत् ।।
तत्त्वमित्यत्र तदिति सशब्दार्थः प्रबोधितः।।४।।
अन्यथा सोऽहमित्यत्र विपरीतार्थभावना ।।
अहंशब्दस्तु पुरुषस्तदिति स्यान्नपुंसकम्।।

Om Tat Sat


More information about the Advaita-l mailing list