[Advaita-l] Nirguna Brahman alone appears out of delusion as Saguna: Vishnu Purana

V Subrahmanian v.subrahmanian at gmail.com
Fri Feb 11 11:23:31 EST 2022


Nirguna Brahman alone appears out of delusion as Saguna:  Vishnu Purana

In this chapter of the Vishnu Purana Brahman is stated to be fundamentally
Nirguna. It appears, out of bhranti, as Saguna. That which is taught in the
Upanishads as 'ashabda, asparsha, arasa, agandha, etc. not long, not short,
devoid of hands, feet. etc' is alluded to here too. Shankara, in his
Bhashyas, cites these Upanishads to establish that Brahman is Nirguna,
Nirakara.

विष्णुपुराणम्/प्रथमांशः/अध्यायः १४
https://sa.wikisource.org/s/1sns
शुद्धः संल्लक्ष्यते भ्रान्त्या गुणवानिव योऽगुणः ।
तमात्मरूपिणं देव नतास्म पुरुषोत्तमम् ॥ १,१४.३७ ॥
अविकारमजं शुद्धं निर्गुणं यन्निरञ्जनम् ।
नताःस्मतत्परं ब्रह्म विष्णोर्यत्परमं पदम् ॥ १,१४.३८ ॥
अदीर्घह्रस्वमस्थूलण्वनमश्यामलोहितम् ।
अस्नेहच्छायमतनुमसक्तमशरीरीणम् ॥ १,१४.३९ ॥
अनाकाशमसंस्पर्शमगन्धमरसं च यत् ।
अचक्षुश्रोत्रमचलमवाक्पाणिममानिसम् ॥ १,१४.४० ॥
अनामगोमत्रसुखमतेजस्कमहेतुकम् ।
अभयं भ्रान्तिरहितमनिद्रमजरामरम् ॥ १,१४.४१ ॥
अरजोशब्दममृतमप्लुतं यदसंवृतम् ।
पूर्वापरेण वै यस्मिस्तद्विष्णोः परमं पदम् ॥ १,१४.४२ ॥
परमेशत्वगुणवत्सर्वभूतमसंशयम् ।
नतास्म तत्पदं विष्णोर्जिह्वादृग्गोचरं न यत् ॥ १,१४.४३ ॥

The meaning is simple enough, as condensed in the note above.

regards
subbu


More information about the Advaita-l mailing list