[Advaita-l] अद्वैतसिद्धान्तस्थापने नव्यन्यायस्य उपयोगः

Venkatesh Murthy vmurthy36 at gmail.com
Fri Feb 11 10:14:53 EST 2022


Namaste

[4:54 PM, 2/11/2022] Shrihari Dhaygude NSU Tpty:
राष्ट्रियसंस्कृतविश्वविद्यालयस्य अद्वैतवेदान्तविभागेन
शास्त्रपरिरक्षणकेन्द्रेण (गुरुकुलेन) च कुलपतिवर्याणाम् आध्यक्ष्ये
विशिष्टव्याख्यानं समायोजयिष्यते। तत्र आचार्याः राजारामशुक्लमहोदयः
विशिष्टव्याख्यानं विधास्यन्ति।

विषयः – अद्वैतसिद्धान्तस्थापने नव्यन्यायस्य उपयोगः


कार्यक्रमेऽस्मिन् तत्र भवतां समेषाम् उपस्थितिं हार्दं कामयामहे।


दिनाङ्कः – 12-02-2022 (शनिवासरः)


समयः – अपराह्णे त्रिवादने (3 PM)


GoogleMeetLink - https://meet.google.com/idy-xmwo-erd



youtube live link -

https://www.youtube.com/channel/UClXnvH4g1ccA6E8Hv09JfcQ



प्रो. के. गणपतिभट्टः
अद्वैतवेदान्तविभागाध्यक्षः
शास्त्रपरिरक्षणकेन्द्रनिदेशकश्च

-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list