[Advaita-l] Fwd: Vishnutva Rudratva Brahmatva.. How can these be achieved?

V Subrahmanian v.subrahmanian at gmail.com
Sat Dec 31 01:25:11 EST 2022


Read full post here: https://groups.google.com/g/advaitin/c/kUdVGxAAHAQ


Vishnutva Rudratva Brahmatva.. How can these be achieved?
In the Mahabharata and various Puranas there is mention of the three forms
of Trimurtis and how they can be attained.
Mahabharata: https://sanskritdocuments.org/.../mahabharata-k-13-sa.html
<https://sanskritdocuments.org/.../mahabharata-k-13-sa.html?fbclid=IwAR1dXNOc98f4VrNJ4ywaJpqnBlnIn1MjaJv5ssI-kOKknOtDsuXkQQF_mik>
It is said that the devotees can get the positions of Brahma, Vishnu and
Indra when Rudra is pleased:
ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह।
त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति 13-49-65
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १७४
https://sa.wikisource.org/s/muf
<https://l.facebook.com/l.php?u=https%3A%2F%2Fsa.wikisource.org%2Fs%2Fmuf%3Ffbclid%3DIwAR2KrRGBEFHyFmI28Bc1vvexaL8q3tQmFpLw990F3u04vy8iuoz-S_0V9oc&h=AT3ajeFIvJ_eeU251_Zwqgr9CU-k5L-UtR-bBsYCC2RCYD_dr0V4l6jjGcToFD-xgio6fd9lEy8bQsYsXi2iNQ5xWd814f3ZaK90fgf4YeFQZuNLU42garlSWc1sAWD8jvo&__tn__=-UK-R&c[0]=AT2BhZbeGv1YIm2J1lpLfkWkx1vCKr6RFTgvhk7Et7ZNFwtYcGsuNMAxZQZBlBreFqrIMZXZphsG_CQOpuipEApcPEb3xj1FZqR93V9sfrBE95neOmD4btZDz74ZPgEiurzC>
सूर्यस्तुतिवर्णनम्
।। ।। अरुण उवाच ।। ।।
पूजयित्वा रविं भक्त्या ब्रह्मा बह्मत्वमागतः ।।
विष्णुत्वं चापि देवेशो विष्षुराप तदर्चनात् ।। १ ।।
शंकरोऽपि जगन्नाथः पूजयित्वा दिवाकरम् ।।
महादेवत्वमगमत्तत्प्रसादात्खगाधिप ।। २ ।।
Brahma Vishnu Rudra worshiped Surya and attained their respective positions
- Bhavishya Purana.
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १८
https://sa.wikisource.org/s/hsu
<https://l.facebook.com/l.php?u=https%3A%2F%2Fsa.wikisource.org%2Fs%2Fhsu%3Ffbclid%3DIwAR2ecEOZ4q1zDfxV_rYVVLPQPGKSIJn6m05wepZ8yYWGEDMAXSrGz07DD1g&h=AT0e5zSEtpWrR2hQP6FrtfSrLY8bIGVlfep1qkwn_AyflA84A0ALxRmvwRASsNhu5yTz-Ng5gi3XJbPxVRbr7wZIrCT6-ZZe_h2cUnZDMQkpq2Jb2ZnJYj0n46MK37ZsHgI&__tn__=-UK-R&c[0]=AT2BhZbeGv1YIm2J1lpLfkWkx1vCKr6RFTgvhk7Et7ZNFwtYcGsuNMAxZQZBlBreFqrIMZXZphsG_CQOpuipEApcPEb3xj1FZqR93V9sfrBE95neOmD4btZDz74ZPgEiurzC>
श्रीनारायण उवाच
मल्लिकामालतीपुष्पैरष्टगन्धेन लोलितैः ॥ २५ ॥
कोटिसङ्‌ख्यैः पूजया तु जायते स चतुर्मुखः ।
दशकोटिभिरप्येवं तैरेव कुसुमैर्मुने ॥ २६ ॥
विष्णुत्वं लभते मर्त्यो यत्सुरेष्वपि दुर्लभम् ।
विष्णुनैतद्‌व्रतं पूर्वं कृतं स्वपदलब्धये ॥ २७ ॥
शतकोटिभिरप्येवं सूत्रात्मत्वं व्रजेद्‌ध्रुवम् ।
व्रतमेतत्पुरा सम्यक्कृतं भक्त्या प्रयत्‍नतः ॥ २८ ॥
Sri Narayana said: Vishnu and Brahma obtained their positions by worshiping
Devi with unique flowers - Devi Bhagavata Purana.


More information about the Advaita-l mailing list