[Advaita-l] Fwd: Perception in lightning

V Subrahmanian v.subrahmanian at gmail.com
Sat May 15 14:04:48 EDT 2021


On Sat, May 15, 2021 at 10:10 PM H S Chandramouli via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Namaste.
>
> Sri Bhagavatpada has briefly touched upon the topic of echo somewhere in
> the Bhashya. I am not able to locate the same just now. If anyone is aware
> of the same, please let me know.
>

For a search of the word 'pratidhvani' in Advaita sharada, these two
results were got, neither of them from the Bhashyam:

अन्वेषणम् - फलितांशः२ फलितांशाः
अद्वैतसिद्धिःद्वितीयः परिच्छेदःअथ जीवब्रह्माभेदनिरूपणम्

………कल्पनीयम् , प्रतिबिम्बमपि हि छायाविशेषः, न हि
भेरीघातादिक्लृप्तहेत्वभावात्। ध्वनावुपरतेऽपि श्रूयमाणः प्रतिध्वनिर्न
शब्दान्तरमिति–चेन्न; प्रतिबिम्बस्य छायाविरोधिन्यालोकेऽपि संभवेन
छायाविशेषत्वासिद्धेः, प्रतिध्वनेस्तु भिन्नकालत्वेन तद्भेदस्य
प्रकृतेऽनुपयोगात्,………

अग्रे पठन्तु...
<https://advaitasharada.sringeri.net/display/prakarana/advaitasiddhi?id=AS_C02_S33_P01&hlBhashya=%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A4%BF%E0%A4%A7%E0%A5%8D%E0%A4%B5%E0%A4%A8%E0%A4%BF>
शास्त्रसिद्धान्तलेशसङ्ग्रहःप्रथमपरिच्छेदःजीवेश्वरयोः मतभेदेन स्वरूपनिरूपणम्

………प्रतिध्वनिरपि न पूर्वशब्दप्रतिबिम्बः । पञ्चीकरणप्रक्रियया
पटहपयोनिधिप्रभृतिशब्दानां क्षितिसलिलादिशब्दत्वेन प्रतिध्वनेरेवाकाशशब्दत्वेन
तस्य अन्यशब्दप्रतिबिम्बत्वायोगात्………


regards

subbu

>
> Regards
>
> Chandramouli
>
>
>


More information about the Advaita-l mailing list