[Advaita-l] Fwd: A fine passage and commentary for contemplation of 'Everything is Brahman indeed'

Raghav Kumar Dwivedula raghavkumar00 at gmail.com
Wed Dec 2 10:08:12 EST 2020


Namaste Sreenivasa ji
There are expressions like
धर्मोऽपि मुमुक्षोः किल्बिषमेव बन्धापादकत्वात् । तस्मात् ताभ्यां मुक्तः
भवति, संसारात् मुक्तो भवति इत्यर्थः
Bhagavad Gita bhashya

The words mukto bhavati can be translated in to english as " therefore he
becomes liberated from Dharma and adharma".

Or when Bhagavatpada says
यतिः ज्ञाननिष्ठो मुच्यते
The rough English translation is "the sannyasI GYAna-niSHThA is liberated".

These verbs like 'liberated' are only in a manner of speaking.








On Wed, 2 Dec, 2020, 5:20 pm sreenivasa murthy via Advaita-l, <
advaita-l at lists.advaita-vedanta.org> wrote:

>
> Dear Sri Subramanian,
>
> You  write : "With  this  realization  one  becomes  liberated."
>
>   Is  this  statement  correct?  Can  one  become  liberated?
>
>  Is  your  above  statement   in  tune  with  Sri Shankara's  upadesha
> as  stated  below :
>
>        nityatvAt  mOkShasya   sAdhakasvarUpAvyatirEkAcca ||
> Please  verify  the  correctness  of  your   statement
> in  the  light  of  the  above  teaching  of  Sri  Shankara.
>
>
> With    respectful   namaskars,
>
> Sreenivasa   Murthy
>
>
>     On Wednesday, 2 December, 2020, 8:09:24 am GMT, V Subrahmanian via
> Advaita-l <advaita-l at lists.advaita-vedanta.org> wrote:
>
>  ---------- Forwarded message ---------
> From: V Subrahmanian <v.subrahmanian at gmail.com>
> Date: Wed, Dec 2, 2020 at 1:36 PM
> Subject: A fine passage and commentary for contemplation of 'Everything is
> Brahman indeed'
> To: <advaitin at googlegroups.com>
>
> See Translation images here:
> https://groups.google.com/g/advaitin/c/T9n8kW8LBE4
>
>
> In the Aitareya Upanishad occurs this mantra where the Mahavakya 'Prajnanam
> Brahma' is present:
>
> एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी
> वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव । बीजानीतराणि
> चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा
> हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् । सर्वं तत्
> प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा
> प्रज्ञानं ब्रह्म ॥ ३ ॥
>
> 3 He is Brahman, He is Indra, He is Prajapati; He is all these gods; He is
> the five great elements-earth, air, akasa, water, light; He is all these
> small creatures and the others which are mixed; He is the origin-those born
> of an egg, of a womb, of sweat and of a sprout; He is horses, cows, human
> beings, elephants-whatever breathes here, whether moving on legs or flying
> in the air or unmoving. All this is guided by Consciousness, is supported
> by Consciousness. The basis is Consciousness. Consciousness is Brahman
> (*Prajnanam
> Brahma*).
>
> The Bhashya:
>
> स एषः प्रज्ञानरूप आत्मा ब्रह्म अपरं सर्वशरीरस्थः प्राणः प्रज्ञात्मा
> अन्तःकरणोपाधिष्वनुप्रविष्टो जलभेदगतसूर्यप्रतिबिम्बवत् हिरण्यगर्भः प्राणः
> प्रज्ञात्मा । एष एव इन्द्रः गुणात् , देवराजो वा । एष प्रजापतिः यः प्रथमजः
> शरीरी ; यतो मुखादिनिर्भेदद्वारेणाग्न्यादयो लोकपाला जाताः, स प्रजापतिरेष
> एव । येऽपि एते अग्न्यादयः सर्वे देवा एष एव । इमानि च सर्वशरीरोपादानभूतानि
> पञ्च पृथिव्यादीनि महाभूतानि अन्नान्नादत्वलक्षणानि एतानि । किञ्च, इमानि च
> क्षुद्रमिश्राणि क्षुद्रैरल्पकैर्मिश्राणि, इवशब्दः अनर्थकः, सर्पादीनि ।
> बीजानि कारणानि इतराणि चेतराणि च द्वैराश्येन निर्दिश्यमानानि । कानि तानि ?
> उच्यन्ते — अण्डजानि पक्ष्यादीनि, जारुजानि जरायुजानि मनुष्यादीनि, स्वेदजानि
> यूकादीनि, उद्भिज्जानि च वृक्षादीनि । अश्वाः गावः पुरुषाः हस्तिनः अन्यच्च
> यत्किञ्चेदं प्राणि । किं तत् ? जङ्गमं यच्चलति पद्भ्यां गच्छति ; यच्च पतत्रि
> आकाशेन पतनशीलम् ; यच्च स्थावरम् अचलम् ; सर्वं तत् अशेषतः प्रज्ञानेत्रम् ,
> प्रज्ञप्तिः प्रज्ञा, तच्च ब्रह्मैव, नीयतेऽनेनेति नेत्रम् , प्रज्ञा नेत्रं
> यस्य तदिदं प्रज्ञानेत्रम् ; प्रज्ञाने ब्रह्मण्युत्पत्तिस्थितिलयकालेषु
> प्रतिष्ठितम् , प्रज्ञाश्रयमित्यर्थः । प्रज्ञानेत्रो लोकः पूर्ववत् ;
> प्रज्ञाचक्षुर्वा सर्व एव लोकः । प्रज्ञा प्रतिष्ठा सर्वस्य जगतः । तस्मात्
> प्रज्ञानं ब्रह्म । तदेतत्प्रत्यस्तमितसर्वोपाधिविशेषं सत् निरञ्जनं निर्मलं
> निष्क्रियं शान्तम् एकम् अद्वयं ‘नेति नेति’ (बृ. उ. ३ । ९ । २६)
> <
> https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S09_V26&hl=%E0%A4%A8%E0%A5%87%E0%A4%A4%E0%A4%BF%20%E0%A4%A8%E0%A5%87%E0%A4%A4%E0%A4%BF
> >
> इति
> सर्वविशेषापोहसंवेद्यं सर्वशब्दप्रत्ययागोचरं
> तदत्यन्तविशुद्धप्रज्ञोपाधिसम्बन्धेन सर्वज्ञमीश्वरं
> सर्वसाधारणाव्याकृतजगद्बीजप्रवर्तकं नियन्तृत्वादन्तर्यामिसंज्ञं भवति । तदेव
> व्याकृतजगद्बीजभूतबुद्ध्यात्माभिमानलक्षणं हिरण्यगर्भसंज्ञं भवति । तदेव
> अन्तरण्डोद्भूतप्रथमशरीरोपाधिमत् विराट्प्रजापतिसंज्ञं भवति ।
> तदुद्भूताग्न्याद्युपाधिमत् देवतासंज्ञं भवति । तथा विशेषशरीरोपाधिष्वपि
> ब्रह्मादिस्तम्बपर्यन्तेषु तत्तन्नामरूपलाभो ब्रह्मणः । तदेवैकं
> सर्वोपाधिभेदभिन्नं सर्वैः प्राणिभिस्तार्किकैश्च सर्वप्रकारेण ज्ञायते
> विकल्प्यते च अनेकधा । ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् ।
> इन्द्रमेकेऽपरे प्राणमपरे ब्रह्म शाश्वतम्’ (मनु. १२ । १२३) इत्याद्या स्मृतिः
>>
> Translation of Swami Gambhirananda:
>
> https://groups.google.com/g/advaitin/c/T9n8kW8LBE4
>
>
> With this realization one becomes liberated.
>
> regards
> subbu
> _______________________________________________
> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>
> _______________________________________________
> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list