[Advaita-l] bhagavAn rAmachandra worshipped shiva

V Subrahmanian v.subrahmanian at gmail.com
Tue Nov 12 09:29:28 EST 2019


In continuation of the post(s) below, here is a reference from the Shiva
Puranam:

https://sa.wikisource.org/s/hmi     It is a short chapter describing
Hanuman's Charitam.  Hanuman is Shiva's avatara:

शम्भुर्जज्ञे कपितनुर्महाबलपराक्रमः ।।७।।
हनूमान्स कपीशानः शिशुरेव महाबलः ।।
रविबिम्बं बभक्षाशु ज्ञात्वा लघुफलम्प्रगे ।।८।।
देवप्रार्थनया तं सोऽत्यजज्ज्ञात्वा महाबलम् ।।
शिवावतारं च प्राप वरान्दत्तान्सुरर्षिभिः ।। ९ ।।
स्वजनन्यन्तिकम्प्रागादथ सोतिप्रहर्षितः ।।
हनूमान्सर्वमाचख्यौ तस्यै तद्वृत्तमादरात्।।3.20.१०।।
तदाज्ञया ततो धीरस्सर्वविद्यामयत्नतः ।।
सूर्यात्पपाठ स कपिर्गत्वा नित्यं तदान्तिकम्।।११।।

See English translation here:
https://archive.org/details/SivaPuranaJ.L.ShastriPart3/page/n91

and here: https://archive.org/details/SivaPuranaJ.L.ShastriPart3/page/n93

Almost all the incidents tally with the Valmiki Ramayana excepting the
Vayu-incarnation of Hanuman.

And Rama performing the Shiva puja after installing the Lingam is said in
this very chapter of the Shivapuranam:

  शम्भुर्जज्ञे कपितनुर्महाबलपराक्रमः ।।७।।
हनूमान्स कपीशानः शिशुरेव महाबलः ।।
रविबिम्बं बभक्षाशु ज्ञात्वा लघुफलम्प्रगे ।।८।।
देवप्रार्थनया तं सोऽत्यजज्ज्ञात्वा महाबलम् ।।
शिवावतारं च प्राप वरान्दत्तान्सुरर्षिभिः ।। ९ ।।
स्वजनन्यन्तिकम्प्रागादथ सोतिप्रहर्षितः ।।
हनूमान्सर्वमाचख्यौ तस्यै तद्वृत्तमादरात्।।3.20.१०।।
तदाज्ञया ततो धीरस्सर्वविद्यामयत्नतः ।।
सूर्यात्पपाठ स कपिर्गत्वा नित्यं तदान्तिकम्।।११।।

Shiva linga pratishtha by Rama:

गत्वा तत्र ततो रामस्तर्तुकामो यथा ततः ।।
शिवलिंगं समानर्च प्रतिष्ठाप्य जयेप्सया ।। २९ ।।

स्थापयामास भूलोके रामभक्तिं कपीश्वरः।।
स्वयं भक्तवरो भूत्वा सीतारामसुखप्रदः।।३६।।
लक्ष्मणप्राणदाता च सर्वदेवमदापहः ।।
रुद्रावतारो भगवान्भक्तोद्धारकरस्स वै ।।३७।।
हनुमान्स महावीरो रामकार्यकरस्सदा।।
रामदूताभिधो लोके दैत्यघ्नो भक्तवत्सलः।।३८।।
तद्वरात्स जयं प्राप्य वरं तीर्त्वोदधिं ततः ।।

This link from a Madhva blog also says 'Rama worshiped the Linga before and
not after the Ravana Yuddha:

https://srisathyaguru.wordpress.com/…/why-sri-rama-install…/         ( Not
really sure if Madhva alludes to this in the MBTN).

So, the Valmiki Ramayana verse below where Rama shows the place to Sita on
returning from Lanka, corroborates with the Shiva Puranam above where Rama
performed the Puja before the battle.

 एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् || ६-१२३-१९
अत्र पूर्वं महादेवः प्रसादमकरोत्प्रभुः |

See this island, located in the middle of the ocean, where my troops were
stationed. At this place, the lord Shiva (the supreme deity)
formerly bestowed his grace on me.


regards
subbu


On Fri, Jan 6, 2017 at 11:34 AM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

>
> On Fri, Jan 6, 2017 at 11:12 AM, Venkata sriram P via Advaita-l <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
>> Namaste,
>>
>> The vAlmiki rAmAyaNa clearly and explicitly mentions that bhagavan
>> ramachandra worshipped shiva at the banks
>> of setusamundram.  The yuddha-kANDa (vide 19th shloka from 123rd sarga)
>> mentions this:
>>
>> एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् || ६-१२३-१९
>> अत्र पूर्वं महादेवः प्रसादमकरोत्प्रभुः |
>>
>> See this island, located in the middle of the ocean, where my troops were
>> stationed. At this place, the lord Shiva (the supreme deity)
>> formerly bestowed his grace on me.
>>
>
> In the Parāśaropapurāṇam the story of Rama installing the Linga after
> Rāvaṇa vadha is alluded to:
>
>
> अथवा सर्वपापानां प्रायश्चित्तं तथैव तु
>
> सेतुबन्धे महातीर्थे गन्धमादनपर्वते  ८४
>
> *यत्र रामस्तु कल्याणि साक्षाद् दाशरथिः शुभः*
>
> *निहत्य रावणं मूर्खं तत्पापविनिवृत्तये  ८५*
>
> *स्थापयामास मल्लिङ्गं स्वनाम्ना देवनायकम्*
>
> तत्र स्नात्वा यथाशक्ति धनं दत्वा तु पर्वणि  ८६
>
> तं मां दृष्ट्वा महादेवं लिङ्गस्थं करुणाकरम्
>
> प्रदक्षिणां नमस्कारं प्रकुर्यात् परमास्तिकः  ८७
>
>
> regards
>
> subbu
>
>
>>
>> That said, vaishnavas have a distorted view w.r.t to "mahAdeva" too and
>> say that it is sAgara-abhimAni-dEvata !
>>
>> When one doesn't want to listen, we can't change their views.  It is left
>> to their prArabdha.
>>
>> reg,
>> sriram
>>
>> _______________________________________________
>> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
>> http://blog.gmane.org/gmane.culture.religion.advaita
>>
>> To unsubscribe or change your options:
>> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>>
>> For assistance, contact:
>> listmaster at advaita-vedanta.org
>>
>
>


More information about the Advaita-l mailing list