[Advaita-l] A few verses from the Vishnu parva of the Harivamsha - Vedantic Turiya, etc.

V Subrahmanian v.subrahmanian at gmail.com
Mon Jul 1 07:38:06 EDT 2019


In the Harivamsha, Vishnu parva, there is a stuti of Kshyapa Muni addressed
to Shiva. This stuti is available here;
http://mahabharata-resources.org/harivamsa/vishnuparva/hv_2_072.html  Here
is a verse  यल्लिङ्गाङ्कं त्र्यम्बकः सर्वमीशो भगलिङ्गाङ्कं यद्ध्युमा
सर्वधात्री ।
नान्यत् तृतीयं जगतीहास्ति किंचिन्महादेवात् सर्वसर्वेश्वरोऽसौ ।। 2.72.६० ।।

 All bodies in the world with masculine gender are forms of three eyed lord
shiva. All bodies in the world with feminine gender are forms of universal
mother uma. There is nothing else in the world other than these two. Lord
shiva is the lord of all.

Nilakantha, the Advaitin commentator says for this verse:

   - 2-72-60 यदिति । यथा कार्यं सर्वं स्त्रीपुंसरूपं भगलिङ्गाङ्गम् ।
   एवं कारणमपि तस्य तदनुरूपं भगलिङ्गाङ्गं
   भगलिङ्गसंयोगरूपप्रतिमात्मकम् अवगन्तव्यम् । तेन यदिदं दृश्यते
   लोके शिवं लिङ्गं तदभिमानि चेतनोद्भवमिदं ब्रह्माण्डमित्यर्थः ।
   अत एवासौ सर्वसर्वेश्वरः । सर्वं अविशेषात्कृत्स्नः
प्रपञ्चः *सर्वं
   समाप्नोषि ततोऽसि सर्वः* इति निर्वचनात्तदुपादानभूतो विष्णुरपि
   सर्वशब्दार्थः तयोरीश्वरस्तुरीयब्रह्मरूप इत्यर्थः ।

According to the commentary, the world is kaaryam. The entire kaarya
prapancha is 'sarvam'. The second sarvam in the compound word
'sarva-sarveshvarah' denotes the upaadaana kaaraNam. The Bh.Gi.11th chapter
verse 'sarvam samaapnoshi tato'si sarvah' is cited and Vishnu is shown as
the upadana kaaranam for the jagat. The word 'Ishvara' in the compound word
is explained as the Turiya, the one that transcends the kaarya and kaarana
prapancha.  We get to see a fine allusion to the Mandukya Upanishad.  The
mantras before the 6th denote the kaaryam. The 6th mantra the Karanam and
7th mantra the Turiya.  One gets to read a lot of Vedantic ideas in
Nilakanthas commentary, both for the Mahabharata and for the Harivamsha.

Also, in this Shiva-stuti by Kashyapa in this chapter of the Harivamsha,
there is the reference to six-fold attribute to Shiva:
 ब्रह्मासृजद्यो भुवनोत्तमोत्तमं
        तृप्तो विद्वान्ब्राह्मणः षड्गुणस्य ।
    सृष्ट्वा रसं व्याहृतिस्थं समग्रं
        स मां पायादिह बहुरूपोऽरिहाङ्गैः ॥2-72-43
Let the Lord protect me with many varieties of forms and his limbs, who,
being brahma created best of the best divine worlds in the entire world,
who with his knowledge of brahma, is complete with six qualities
(prosperity, knowledge, fame, wealth, non-attachment and dharma), who
pervades the world entirely by creating it.
Nilakantha, commenting on this verse cites the verse of the purana that
Vachaspati Misra has alluded in his invocation to the Bhamati:

   - 2-72-43 ब्रह्मा चतुर्मुखः भुवनोत्तमोत्तमं सत्यलोकं असृजत् ।
   यतः ब्राह्मणः ब्रह्मवित् अत एव षड्गुणस्य षड्भिर्गुणैः
   ऐश्वर्यज्ञानयशःस्रीवैराग्यधर्मैःस्तृप्तः पूर्णः पूर्णत्वादेव
   व्याहृतिस्थं रसं प्रणवं तदर्थभूतं कृत्स्नं प्रपञ्चं
   सृष्ट्वा इह प्रपञ्चे आयात्प्रविष्टः । अरिहा कामादिदोषघ्नः अङ्गैः :-



*सर्वज्ञता तृप्तिरनादिबोधः  स्वतन्त्रता नित्यमलुप्तशक्तिः ।
   अनन्तशक्तिश्च विभोर्विभुज्ञाः षडाहुरङ्गानि महेश्वरस्यः *
   इति पुराणोक्तेर्बहुरूपः ॥

 अन्यो धन्यः सम्स्कृतश्चोत्तमश्च
        जगत्सृष्ट्व योऽत्ति सर्वातिगुह्यः ।
    स मां मुखप्रमुखे पातु नित्यं
        विचिन्वानः प्रथमः षड्गुणानाम् ॥2-72-56
Let me and my progeny be protected by the lord, who creates the world as
brahma, who destroys it as rudra, who is the most secretive of gods, who is
different from the stationary world, who is blessed due to the qualities
such as self control, who is the best, who assembles the fortune of the
master of sacrifices where indra and the fire god are prominent and who is
the refuge of the *six qualities.*
*Nilakantha: *

   - 2-72-56 यो जगत् सृष्ट्वाऽति अतिगुह्यो गोप्यो ब्रह्मरूपी
   ईश्वरस्ततोऽन्यो विष्णुः पालनकर्ता स च धन्यः महाभागः यतः
   संस्कृतः शमादिसम्स्कायुक्तोऽत एव उत्तमो यः समौदार्यः स मां
   मुखप्रभवत्वात् - *मुखादिन्द्रश्चाग्निश्च* इति श्रुतौ इन्द्राग्नी तौ
   प्रमुखे आदौ यस्य तस्मिन् यज्ञे नित्यं चिन्वान् ईश्वरं स्वाभेदेन
   सर्वत्र पश्यन् नारायणः स मां पातुः मत्सन्ततिमिन्द्रं रक्षतु । यतः
   षड्गुणानामैश्वर्यादीनं प्रथमो मुख्य आश्रय इत्यर्थः । मखप्रमुखे
   इति पाठेऽग्निविष्णू ।


 आसन्नः सन्नतरः साधनानां
        श्रद्धावतां श्राद्धवृत्तिप्रणेता ।
    पतिर्गणानां महतां सत्कृतीनां
        पायान्न्मेषः पूरणः षड्गुणानाम् ॥2-72-52
Let the Lord protect me who is near every one (because he rules everyone's
mind), who is the best of the revealed truth for those who practice
sAdhana, who is knowledge and devotion to those who have attention, who is
the great lord of the assemblies of pati and who fulfills all the *six
qualities.*

   - 2-72-52 आसन्नः अन्तर्यामित्वेन निकटगः । सादनानां तद्वदतां तु
   सन्नतरः अनावृतः श्राद्धवृत्तिः श्रद्धागृहीतमहावाक्यजा
   वृत्तिरहं ब्रह्मास्मीति ज्ञानं तस्य प्रदाता । मा माम् ईषः
   इष्यमाणस्यार्थस्य पूरणः षड्गुणानां च सर्वज्ञत्वादिनां पूरणः ।

Om Tat Sat


More information about the Advaita-l mailing list