[Advaita-l] 'Shiva Linga pratishThaa' admitted in MBTN by Madhva

V Subrahmanian v.subrahmanian at gmail.com
Wed Dec 25 06:01:40 EST 2019


In his Mahabharata Tatparya Nirnaya  alludes to certain events reported in
the Puranic/Epic literature and gives his own view on what they really
mean.  The episode of Rama installing the Shiva Linga is one such that
Madhva alludes to:

https://www.sanskritworld.in/.../book/book_50e11cb89ce76.txt
<https://www.sanskritworld.in/public/assets/book/book_50e11cb89ce76.txt?fbclid=IwAR3A3smlePvyuViIgV6CeX5treFVw6WL0qKG7ldKzD9_WXldhwbHiZMPUCg>

"क्वचिच्छिवं क्वचिदृषीन् क्वचिद्देवान् क्वचिन्नरान् ।
नमत्यर्चयति स्तौति वरानर्थयतेऽपि च । २.१२७ ।
*लिङ्गं प्रतिष्ठापयति *वृणोत्यसुरतो वरान् ।
सर्वेश्वरः स्वतन्त्रोऽपि सर्वशक्तिश्च सर्वदा ।
सर्वज्ञोऽपि विमोहाय जनानां पुरुषोत्तमः " । २.१२८ ।

regards
subbu


More information about the Advaita-l mailing list