[Advaita-l] Is Badarayana same as Vyasa?

D.V.N.Sarma డి.వి.ఎన్.శర్మ dvnsarma at gmail.com
Mon Jul 23 20:14:43 EDT 2018


भष्येषु प्रपञ्चिताः संप्रदायअर्था अपि कस्यचितद्व्यक्तेः स्वकपोलकल्पिता एव।
आकाशान्नपतितास्ते। पुराणमित्येव न साधु सर्वम्।

regards,
Sarma.

2018-07-23 12:42 GMT+05:30 Praveen R. Bhat via Advaita-l <
advaita-l at lists.advaita-vedanta.org>:

>  नमस्काराः।
>
> On Sun 22 Jul, 2018, 23:17 D.V.N.Sarma డి.వి.ఎన్.శర్మ via Advaita-l, <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
> > आयन शब्दः प्रायशः अपत्यार्थे विनियुक्तं भवति। यदि बादरायणः बादरेरपत्यं स
> > कथं पराशररस्यापत्यं भवति।
> >
>
> ​तस्मादपत्यमित्यर्थो नास्त्यत्र। ​
> योगिकार्थाद्रूढ्यर्थो
>  बलीयान्। किञ्चात्र अयनशब्दो वर्तते न तु आयनशब्दः।​
>
>>
> > 2018-07-22 20:09 GMT+05:30 D.V.N.Sarma డి.వి.ఎన్.శర్మ <
> dvnsarma at gmail.com
> > >:
> >
> > > जैमिन्याः मीमांसा सूत्रे बादरि नामकः आचार्योऽस्ति। बादरायणः तस्यापत्यं
> > > भवितुं शक्नोति।
> > >
> >
>
> ​न तथा पराशरात्मनजमिति वचनात्।
>
> On Sun, Jul 22, 2018 at 9:07 PM D.V.N.Sarma డి.వి.ఎన్.శర్మ via Advaita-l <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
> > यदि वयं सर्वदा संप्रदायस्य अथवा सिद्धान्तपक्षस्य शुकानुवादं कुर्मः,
> > नूतनविषयान् वा सत्यं कथं जानीमः। संदेहः करणीयः। संदेहादेव सत्यमाविष्कृतं
> > भवति।
> >
>
> ​स्वकपोलकल्पिताः बह्वर्थाः शक्यन्ते। तैः किम्? तेषां प्रयोजनं संशये एव भवति
> न तु निश्चये। तात्पर्यनिश्चयस्तु सर्वविषयेषु लौकिके वा शास्त्रीये वा
> तत्तत्सम्प्रदाये
> एव लभते। संशयात्मा विनश्यति, श्रद्धावान् लभते ज्ञानमिति वचनाभ्यामपि।
> अत
> ​ एवोक्तम् असम्प्रदायवित्मुर्खवदुपेक्षणीय इति।​
>
>
> गुरुपादुकाभ्याम्।
> प्रवीणभट्टः।
> /* येनेदं सर्वं विजानाति, तं केन विजानीयात्। */ ​
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list