[Advaita-l] mithyA and abhAva chatuShTaya

Durga Janaswamy janaswamy2001 at hotmail.com
Fri Aug 28 20:37:55 CDT 2015


मिथ्या  and  अभाव चतुष्टय

mithyA  is characterized by abhAva  chatuShTaya

abhAva chatuShTaya are

1. prAgabhAva  प्रागभाव

2. pradhavMsAbhAva  प्रधव्ंसाभाव

3. anyonyAbhAva   अन्योन्याभाव

4. atyantAbhAva  अत्यन्ताभाव


Please explain abhAva chatuShTaya and mithyA.   What is the exact sentence used to say that mithyA has abhAva chatuShTaya?

thank you and regards
-- durga prasad

 		 	   		  


More information about the Advaita-l mailing list