[Advaita-l] shankara as suhastaH

V Subrahmanian v.subrahmanian at gmail.com
Wed Jul 20 04:38:59 CDT 2011


On Wed, Jul 20, 2011 at 2:39 PM, Venkata sriram P
<venkatasriramp at yahoo.in>wrote:

>
> Dear Sarma Garu,
>
> Even in the rudra bhAshya, you will find one such instance for the mantra
> "vyuptakEshAya cha".  Though the vyuptakEsha indicate one with shaven head,
> Abhinava Sankara interprets this as a pointer towards Sankara Bhagavatpada.
>
> regs,
> sriram
>
The Bhashya sentence is:

व्युप्तकेशः = परमहंसपरिव्राजकः; ’अथ परिव्राडेकशाटी शिष्यपरिवृतो
मुण्डोदरपात्री’ ’ज्ञानशिखिनः ज्ञानयज्ञोपवीतिनः’ इत्यादिश्रुतेः, तेन
दत्तात्रेय-दुर्वासःप्रभृतयः जाबालोपनिषदादिप्रसिद्धाः, कलियुगे च ’चतुर्भिः
सहितः शिष्यैः शङ्करोऽवतरिष्यति’ ’शंकरः सविताननः’
इत्यादिपुराणप्रसिद्धपरमेश्वरावतारभावाः शंकराचार्यस्वामिनः, तद्रूपायेत्यर्थः
। अनेन ’ब्रह्मादिपतिर्ब्रह्मणोधिपतिः’ इति श्रुतिप्रसिद्धं
ब्रह्मविद्यासंप्रदायप्रवर्तकत्वमुक्तम् ।

ऒम् तत् सत्


More information about the Advaita-l mailing list