[Advaita-l] Adhyaropa-apavada, shākhāchandra and Arundhatī nyayas - All same

V Subrahmanian v.subrahmanian at gmail.com
Fri Oct 3 14:01:32 EDT 2025


 See here for a simple description of the
*Shākhāchandra nyāya*  https://share.google/aimode/Ab1ZV3igfrRmcGJ1R

See here for a simple description of the
*Arundhati nyaya*

https://share.google/aimode/767nnmsApm6v5HC4X

Read here for *Adhyāropa-Apavāda Nyāya* i
https://share.google/aimode/2lFV7AVBodvdG2d1n

From a study of all the three nyāya-s we conclude that there are these
common features across the three:

1.  All are teaching aids

2. All the nyayas seek to help grasp a *subtle truth*

3. In all the three there is the superimposition, adhyaropa, of something
that is not the thing to be known, but something that will help the knowing
of that which is sought to be known.

4. There is the negation, apavāda, of what was superimposed provisionally,
as the teaching-knowing process proceeds.

5. At the end stage, there is no more provisional truths, but only the
exact truth.

6. It is appreciated at this stage that all that superimpositions were
after all needed, inevitable, in finally knowing the desired thing.

7. To reiterate, this method is employed in teaching something that is very
subtle and not available to easy perception.

Shankara bhashya for the Taittiriya pancha kosha viveka:  shākhāchandra
nyaya

स हि पुरुषः इह विद्यया आन्तरतमं ब्रह्म सङ्क्रामयितुमिष्टः । तस्य च
बाह्याकारविशेषेष्वनात्मसु आत्मभाविताबुद्धिः* विना आलम्बनविशेषं कञ्चित् सहसा
आन्तरतमप्रत्यगात्मविषया निरालम्बना च कर्तुमशक्येति*
दृष्टशरीरात्मसामान्यकल्पनया *शाखाचन्द्रनिदर्शनवदन्तः प्रवेशयन्नाह* -
तस्येदमेव शिरः ।

Shankara in Adhyaropa apavada BGB 13.13:

*उपाधिकृतं मिथ्यारूपमपि अस्तित्वाधिगमाय ज्ञेयधर्मवत् परिकल्प्य उच्यते*
‘सर्वतःपाणिपादम्’ इत्यादि । तथा हि सम्प्रदायविदां वचनम् — ‘
अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते’ ( ? ) इति ।

Rangaramanuja in the same Taittiriya pancha kosha viveka bhashyam.  He
alludes to Sribhashyam too: Arundhati nyaya:

एवम् आकाशादेः अन्नमयशब्दित-स्थूलशरीरपर्यन्तस्य ब्रह्मैव आत्मा, उपादानञ्च
इत्युक्त्वा, स आत्मा कः? इत्यपेक्षायाम्, आनन्दमय एव स आत्मा इति दर्शयितुं
स्थूलारुन्धतीन्यायेन स्थूलदेहान्तर्वतिनं प्राणमयम् आत्मत्वेन दर्शयति ।
सूक्ष्मारुन्धतीं दर्शयितुं प्रवृत्तः पुरुषः प्रथमत एव सूक्ष्माया
अरुन्धत्याः प्रदर्शनासंभवं पर्यालोच्य तत्समीपवर्तिनीं स्थूलतारकाम्,
इयमेवारुन्धती इति प्रदर्शयति । तस्यां स्थूलतारकायां श्रोतुः
अरुन्धतीत्वबुद्धौ दृढायां तत्समीपवर्ति वस्तुतोऽरुन्धतीं सूक्ष्माम्,
इयमेवारुन्धती इति प्रदर्शयति । सोऽयं* स्थूलारुन्धतीन्याय इ*त्यर्थः ।
तस्माद्वा इति । देहान्तर्वतीं दिहादन्यः यः प्राणमयः, स एव, आत्मन आकाश:
सम्भूतः इति आकाशादिसर्वोपादानत्वेन तदन्तर्यामित्वेन च निर्दिष्टः आत्मा
इत्यर्थः । भगवता भाष्यकृता - अन्वयादिति चेत् स्यादवधारणात् (ब्र.सू.3-3-17)
इति सूत्रे, अन्नमयान्तरे प्राणमये प्रथमं परमात्मबुद्धिः अवतीर्णा,
तदनन्तरञ्च प्राणमयादन्तरे मनोमये, ततो विज्ञानमये, तत आनन्दमये इति भाषितम् ।

Om Tat Sat


More information about the Advaita-l mailing list