[Advaita-l] Rejection of kAraNa-tva as per KhaNDa-khanDa-khAdya
Sudhanshu Shekhar
sudhanshu.iitk at gmail.com
Sun Aug 24 03:14:45 EDT 2025
Hari Om,
A note on rejection of kAraNa-tva as per KhanDana-khanDa-khAdya can be
accessed at
https://sudhanshushekhar.wordpress.com/wp-content/uploads/2025/08/rejection-of-karana-tva-as-per-khandana-khanda-khadya-1.pdf
.
The following definitions of NyAya are refuted:
1. पूर्वभावित्वम्
2. व्यापारवत्त्वं कारणत्वम्
3. नित्य-सत्त्व-असत्त्वयोः अन्यतर-प्रसक्त्ति-निवारकत्वम्
4. यत्-अनभ्युपगमे यस्य तत्पूर्व-सत्त्व-प्रसङ्गः, तत् तस्य कारणम्
5. नियत-प्राग्भावित्वं कारणत्वम्
6. सामग्र्येकदेशत्वं कारणत्वम्
7. कार्यकारणभावसम्बन्ध-अधिकरणत्वं कारणत्वम्
8. कारणगतधर्मविशेषः कारणत्वम्
Basically kAraNa-tva is postulated as anirvachanIya. The line from VichAra
SAgara - दृष्टिसमये समकाले एव-उत्पन्नानां तेषां मध्ये नैव-अस्ति वस्तुतः
पूर्व-पश्चात्-कालता परस्परं कार्य-कारणता वा - makes eminent sense.
Regards.
Sudhanshu Shekhar.
More information about the Advaita-l mailing list