[Advaita-l] Rejection of kAraNa-tva as per KhaNDa-khanDa-khAdya

Sudhanshu Shekhar sudhanshu.iitk at gmail.com
Sun Aug 24 03:14:45 EDT 2025


Hari Om,

A note on rejection of kAraNa-tva as per KhanDana-khanDa-khAdya can be
accessed at
https://sudhanshushekhar.wordpress.com/wp-content/uploads/2025/08/rejection-of-karana-tva-as-per-khandana-khanda-khadya-1.pdf
.

The following definitions of NyAya are refuted:

   1. पूर्वभावित्वम्
   2. व्यापारवत्त्वं कारणत्वम्
   3. नित्य-सत्त्व-असत्त्वयोः अन्यतर-प्रसक्त्ति-निवारकत्वम्
   4. यत्-अनभ्युपगमे यस्य तत्पूर्व-सत्त्व-प्रसङ्गः, तत् तस्य कारणम्
   5. नियत-प्राग्भावित्वं कारणत्वम्
   6. सामग्र्येकदेशत्वं कारणत्वम्
   7. कार्यकारणभावसम्बन्ध-अधिकरणत्वं कारणत्वम्
   8. कारणगतधर्मविशेषः कारणत्वम्

Basically kAraNa-tva is postulated as anirvachanIya. The line from VichAra
SAgara - दृष्टिसमये समकाले एव-उत्पन्नानां तेषां मध्ये नैव-अस्ति वस्तुतः
पूर्व-पश्चात्-कालता परस्परं कार्य-कारणता वा - makes eminent sense.

Regards.
Sudhanshu Shekhar.


More information about the Advaita-l mailing list