[Advaita-l] Narada Purana - Returning to earth even after attaining the Vaishnava-Parama pada

V Subrahmanian v.subrahmanian at gmail.com
Mon Aug 11 06:54:11 EDT 2025


Earlier we had seen that in the Mahabharata is a dialogue where Krishna
discourses on the various observances/vows that lead one to His loka or
Shiva loka and those who go there return to this loka after enjoying bhoga
there.  Having returned they become Jnanis.

Here are two instances from the *sāttvik* Naradiya Mahapurana where
individuals are shown returning to earth even after attaining the
Vaishnava-Parama pada (Tad VishnoH paramam Padam - a Rg vedic passage) and
enjoying bhogas in that realm for many kalpas.


नारदपुराणम्- पूर्वार्धः/अध्यायः २०

https://sa.wikisource.org/s/4v8   - Devanagari version

https://cloudup.com/chlxvobAueh    Kannada version with translation  p.60

https://archive.org/details/dli.bengal.10689.12945/page/n323/mode/2up
 English translation of verse 77

इत्युक्ता विष्णुदूतास्ते च्छित्वा पाशांस्तदैव हि ।।
आरोप्यावां विमानाग्रयं *ययुर्विष्णोः परं पदम् ।। *२०-७७ ।।

तत्र सामीप्यमापन्नौ देवदेवस्य चक्रिणः ।।
दिव्यान्भोगान्भुक्तवन्तौ तावत्कालं मुनीश्वर ।। २०-७८ ।।

*दिव्यान्भोगांस्तु तत्रापि भुक्त्वा यातौ महीमिमाम् ।।*
अत्रापि संपदतुला हरिसेवाप्रसादतः ।। २०-७९ ।।

अनिच्छया कृतेनापि सेवनेन हरेर्मुने ।।
प्राप्तमीदृक् फलं विप्र देवानामपि दुर्लभम् ।। २०-८० ।।

~ नारदपुराणम्- पूर्वार्धः/अध्यायः २३  Below is another chapter from the
Narada purana:

https://sa.wikisource.org/s/4vb   Devanagari version

https://cloudup.com/chlxvobAueh   Kannada version with translation: p. 94

https://archive.org/details/dli.bengal.10689.12945/page/n341/mode/2up
English translation of verse 87

एवं दृष्ट्वा विस्मितास्ते यमदूता भयोत्कटाः ।।
विश्वासं परमं चक्रुर्यमेन परिभाषिते ।। २३-८६ ।।

ततः संपूज्य मां कालो विमानशतसंकुलम् ।।
सद्यः संप्रेषयामास *तद्विष्णोः परमं पदम् ।*। २३-८७ ।।

विमानकोटिभिः सार्द्धं *सर्वभोगसमन्वितैः* ।।
कर्मणा तेन विप्रर्षे विष्णुलोके मयोषितम् ।। २३-८८ ।।

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।।
स्थित्वा विष्णुपदं पश्चादिंद्रलोकमुपगमम् ।। २३-८९ ।।

तत्रापि सर्वभोगाढ्यः सर्वदेवनमस्कृतः ।।
तावत्कालं दिविस्थित्वा *ततो भूमिमुपागतः *।। २३-९० ।।

warm regards
subbu

~


More information about the Advaita-l mailing list