[Advaita-l] In 3 Puranas Veda Vyasa identifies the 'Rudra' of the Shvetashvatara Upanishad

V Subrahmanian v.subrahmanian at gmail.com
Thu Mar 21 04:13:32 EDT 2024


The Shvetashvatara Upanishad says:

‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तꣳ ह
देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये’ (श्वे. उ. ६ । १८)

I, a Vedantic aspirant, take refuge in that Rudra who in the yore created
Brahma and blessed him with the Veda.

This mantra is annotated, upbruhmana, in many puranas.

Here are the names of Rudra, the creator of Brahma - Shiva, Hara,
Parameshwara, Mahadeva, Pashupati, Maheshwara etc. along with the Rudra
name.

Rudra who gave birth to Brahma and preached the Vedas to him-  This is said
twice in the same chapter.

शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ०६
https://sa.wikisource.org/s/hyj

ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् ॥ ७.१,६.६८
यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः ॥ ७.१,६.६८
हिरण्यगर्भं देवानां प्रथमं जनयेदयम् ॥ ७.१,६.१७

Another chapter from the Shiva Purana:

शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ०३
https://sa.wikisource.org/s/hyg

In which the Atharva Shikha Upanishad and Shwe.Upa are annotated -
Upabrimhana: Samba, Isha, Rudra, Maheshwar, Shambhu, Pashupati, Shiva etc.
There are many names of Shiva here:

These three lines are the translation of the Shwe. Up. :

Brahma himself says: Shambhu is the goal of all aspirants of liberation,
mumukshus. He had previously created me, the son, and bestowed knowledge on
me. By his offering (of that knowledge) I have attained the status  of
Prajapati (creator):

सर्वैर्मुमुक्षुभिर्ध्येयश्शंभुराकाशमध्यगः ॥ ७.१,३.४
यो ऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे ॥ ७.१,३.५
तत्प्रसादान्मयालब्धं प्राजापत्यमिदं पदम् ॥ ७.१,३.५

This Upanishad is also annotated in the Linga Purana:

लिङ्गपुराणम् - उत्तरभागः/अध्यायः १८
https://sa.wikisource.org/s/4k3

ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम्।।
ध्यात्वाग्निना च शोध्यांगं विशोध्य च पृथक्पृथक्।। १८.४२ ।

This Sadashiva is the creator of Brahma, Vishnu, Agni and Vayu.

उमापतिर्विरूपाक्षो विश्वसृग्विश्ववाहनः।।
ब्रह्माणं विदधे योऽसौ पुत्रमग्रे सनातनम्।। १८.३२ ।।

Umapati, Virupaksha, the creator of the world, created Brahman and imparted
self-revealing knowledge:

प्रहिणोति स्म तस्यैव ज्ञानमात्मप्रकाशकम्।।
तमेकं पुरुषं रुद्रं पुरुहुतं पुरुष्टुतम्।। १८.३३ ।।

This is the annotation, upabrumhana of the Atharva Shira Upanishad: In it
there is the Vedic Pasupata Vrata.

Here is a collection of the Shvetashvatara Upanishad and other Upanishads:

एतद्व्रतं पाशुपतं चरिष्यामि समासतः।।
अग्निमाधाय विधिवदृग्यजुः सामसंभवैः।। १८.४५ ।।
जुहुयाद्विरजोविद्वान् विरजाश्च भविष्यति।।
वायवः शुध्यंतां वाङ्मनश्चरणादयः।। १८.४७ ।।

In a chapter of the Skanda Purana:

Here the words for Shiva are Sharva, Parameshwara. He is the father and the
son is Brahma:

स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/०१
https://sa.wikisource.org/s/fde

पुरा ब्रह्मा प्रजा७ त्वष्टुरण्डेस्मिन्८ संप्रसूयत ।
सोज्ञानात् पितरं ब्रह्मा न वेद तमसावृतः । ।६ । ।
अहमेक९ इति ज्ञात्वा सर्व्वांल्लोकानवैक्षत१० ।
न चापश्यत तत्रान्यं११ तपोयोगबलान्वितः । ।७। ।
पुत्रपुत्रेति चा१२प्युक्तो१३ ब्रह्मा शर्वेण धीमता ।
प्रणतः१४ प्राञ्जलिर्भूत्वा तमेव शरणं गतः ।।८ । ।
स दत्त्वा ब्रह्मणे शम्भुः स्रष्टृत्वं१५ ज्ञानसंहितम् ।
विभुत्वं१६ चैव लोकानामन्तर्धात्१७ परमेश्वरः । ।९ । ।
तदेषोपनिषत् प्रोक्ता मया व्यास सनातनी१८ ।
यां श्रुत्वा योगिनो ध्यानात् प्रपद्यन्ते१९ महेश्वरम् । ।8.3.१ ० । ।
यो ब्रह्माणं विदधे पुत्रमग्रे ज्ञानञ्च यः प्रहिणोति स्म२० तस्मै । (Here is
the rephrasing of the Shwe.upa. sentence)
तमात्मस्थं येनु२२ पश्यन्ति धीरास्तेषां शान्तिः शाश्वती२३ नेतरेषाम्। ।१ १ । ।

Thus Veda Vyasa has clearly stated the particular topic of the
Shvetashvatara Upanishad in four chapters of three Puranas (Shiva, Linga,
Skanda). By doing this Veda Vyasa has confirmed to us the identity of Rudra
in these three Puranas.

Thus there is absolutely no room for any doubt at all about the true
identity of the 'Rudra' who is the progenitor of Brahma as stated in the
Shvetashvatara Upanishad.

Only those who hold the Shvetashvatara Upanishad as 'tamasa' will admit
that the above three puranas are also tamasic. But Vedantins alone do not
subscribe to the idea of tamasa Upanishads/Veda.  It is only considering
these Upanishads to be conveying a 'wrong' message, some have attempted to
'convert' the Rudra/Shambhu to Vishnu, to avert the danger to their
doctrine from the Veda itself.

Om


More information about the Advaita-l mailing list