[Advaita-l] The constant thought of 'I am Vishnu' results in liberation, moksha - Skandapurana

V Subrahmanian v.subrahmanian at gmail.com
Sun Jan 28 02:59:32 EST 2024


At the end of this chapter, it is stated that one becomes liberated from
bondage by constantly thinking 'I am Vishnu'. Srihari says that this type
of devotion is the path to salvation:
स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २४०
https://sa.wikisource.org/s/fha
<https://sa.wikisource.org/s/fha?fbclid=IwAR35VdckQQzbMbXDcnbyIZVAsOReguF8AkukgSX_q-Un029eaph1S2Pl3j0>
*अहमेव सदा विष्णुरित्यात्मनि विचारयन् ॥*
*लभते वैष्णवं देहं जीवन्मुक्तो द्विजो भवेत् ॥ २१ ॥*
चातुर्मास्ये विशेषेण योगयुक्तो द्विजो भवेत् ॥
*इयं भक्तिः समादिष्टा मोक्षमार्गप्रदे हरौ ॥ २२ ॥*
This kind of self-realization is mentioned in some works by Shankaracharya:
यस्य प्रसादादहमेव विष्णुर्मय्येव सर्वं परिकल्पितं च ।
इत्थं विजानामि सदात्मरूपं तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ॥ २॥
[Vākyavṛtti]
अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् ।
इति स्यान्निश्चितो मुक्तो बद्ध एवान्यथा भवेत् ॥ १ [Brahmanuchintanam]
नारायणोऽहं नरकान्तोऽहं पुरान्तकोऽहं पुरूषोऽमीशः ।
अखण्डबोधोऽहमशेषसाक्षी निरीश्वरोऽहं निरहं च निर्ममः।।494।।
[Vivekachudaman]
This kind of worship and realization is admitted in the Sruti and Smriti.
There are many Puranas like Bhagavata, Vishnu etc. that admit of this 'I am
He' realization. Only in Advaita is this not censurable. For other schools
this is blasphemy and are censured.

Om


More information about the Advaita-l mailing list