[Advaita-l] Definition of Ashrayatva and Vishayatva

H S Chandramouli hschandramouli at gmail.com
Sat Jan 27 05:00:53 EST 2024


Namaste Venkat Ji,

Vichara Sagara has an interesting interpretation for the view of Sri
Vachaspati Mishra in Bhamati on this issue.

Topic 259, PDF page 255, Foot Note 1

//  1.  'अहमज्ञः' इत्यनुभवबलादज्ञानस्याश्रयो जीव इति वाचस्पति मिश्रा आहुः ।
अयं पक्षो मुमुक्षुबुद्धौ सुखं प्रविशेदिति तैस्तथा वर्णितम् । वस्तुतः
तेषामेवमाशय:---- अहंशब्दस्य वाच्यार्थोऽन्त:करणविशिष्टचैतन्यरूपो जीवः । तत्र
विशेष्यांशभूत साक्षिचैतन्यमेव ब्रह्म । तच्च ब्रह्माज्ञानस्याश्रयः ।
विशेष्यधर्मस्य विशिष्ठे व्यवहार इति न्यायेन जीवस्याज्ञानाश्रयत्वव्यपदेशः
कृतः । //

//  1.      'ahamaj~naH' ityanubhavabalAdaj~nAnasyAshrayo jIva iti
vAchaspati mishrA AhuH | ayaM pakSho mumukShubuddhau sukhaM pravishediti
taistathA varNitam | vastutaH teShAmevamAshaya:---- ahaMshabdasya
vAchyArtho.anta:karaNavishiShTachaitanyarUpo jIvaH | tatra
visheShyAMshabhUta sAkShichaitanyameva brahma | tachcha
brahmAj~nAnasyAshrayaH | visheShyadharmasya vishiShThe vyavahAra iti
nyAyena jIvasyAj~nAnAshrayatvavyapadeshaH kRRitaH | //

Translation by Smt Bhuvaneswari  //  'I am ignorant', by the strength of
this experiential means, the locus of ignorance is jīva, and this is the
view of Vacaspati Miśra. This view can be easily understood by the seekers,
and hence this has been described in this manner by him. In fact, his idea
is this - The primary meaning of the word 'I' is the jiva in the form of
Consciousness attributed with the mind. Here, the witness Consciousness
which is the substantial part is Brahman. That Brahman is the locus of
ignorance. By the maxim 'the mixture of substance with its quality alone is
the mode for transaction'; the locus of ignorance as jiva has been said // .
Regards

On Sat, Jan 27, 2024 at 2:01 PM Venkatraghavan S via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Namaste Subbuji
> Thank you.
>
> The Ashraya of avidyA in the bhAmati prasthAna is the jIva.
>
> Some examples:
>
> 1) in the adhyAsa bhAShya commentary he says that the locus of avidyA is
> the samsAri jIvAtma - तदनेनान्तःकरणाद्यवच्छिन्नः प्रत्यगात्मा
> इदमनिदंस्वरूपश्चेतनः कर्ता भोक्ता कार्यकारणाविद्याद्वयाधारोऽहङ्कारास्पदं
> संसारी सर्वानर्थसम्भारभाजनं जीवात्मा इतरेतराध्यासोपादानः, तदुपादानश्चाध्यास
> इत्यनादित्वाद् बीजाङ्कुरवन्नेतरेतराश्रयत्वमित्युक्तं भवति ।
>
> 2) नाविद्या ब्रह्माश्रया, किं तु जीवे, सा त्वनिर्वचनीयेत्युक्तम् , तेन
> नित्यशुद्धमेव ब्रह्म ।
>
> 3) He addresses the charge of the samkshepa shAriraka of पूर्वसिद्धतमसो हि
> पश्चिमो नाश्रयो भवति नापि गोचरः by saying that as both the jIvabhAva and
> avidyA are beginningless, it is possible for the jIva to be the locus of
> avidyA while at the same time being dependent on it for his jIvabhAva, like
> the seed and the sapling -
>
> न चाविद्यायां सत्यां जीवात्मविभागः, सति च जीवात्मविभागे
> तदाश्रयाविद्येत्यन्योन्याश्रयमिति साम्प्रतम् । अनादित्वेन
> जीवाविद्ययोर्बीजाङ्कुरवदनवकॢप्तेरयोगात् ।
>
> Kind regards,
> Venkatraghavan
>
> On Sat, 27 Jan 2024, 13:01 V Subrahmanian, <v.subrahmanian at gmail.com>
> wrote:
>
> > In the Panchadashi, 6th chapter too the concept is mentioned:
> >
> > जलव्योम्ना घटाकाशोयथा सर्वस्तिरोहितः ।
> > तथा जीवेन कूटस्थः सोऽन्योऽन्याध्यास उच्यते ॥ २४॥
> >
> > अयं जीवो न कूटस्थं विविनक्ति कदाचन ।
> > अनादिरविवेकोऽयं मूलाविद्येति गम्यताम् ॥ २५॥
> >
> > विक्षेपावृतिरूपाभ्यां द्विधाविद्या प्रकल्पिता ।न भाति नास्ति कूटस्थ
> इत्यापादनमावृतिः ॥ २६॥
> >
> > अज्ञानी विदुषा पृष्टः कूटस्थं न प्रबुध्यते ।न भाति नास्ति कूटस्थ इति
> बुद्ध्वा वदत्यपि ॥ २७॥
> >
> > स्वप्रकाशे कुतोऽविद्या तां विना कथमावृतिः ।
> > इत्यादितर्कजालानि स्वानुभूतिर्ग्रसत्यसौ ॥ २८॥
> >
> >
> > From the other Acharyas that have spoken on this, can we conclude that
> > this concept of ashrayatva-vishayatva is of the Vivarana school?  Does
> not
> > the Bhamati bother about this at all?
> >
> > regards
> > subbu
> >
>
>


More information about the Advaita-l mailing list