[Advaita-l] ***UNCHECKED*** A Rare Praise of Srihari as Trimurti-s - Srimad Bhagavatam

V Subrahmanian v.subrahmanian at gmail.com
Mon Oct 30 13:21:39 EDT 2023


Here is a hymn to Vishnu. It contains praise of the Supreme Lord in the
Trimurti forms:

श्रीमद्भागवतपुराणम्/स्कन्धः ८/अध्यायः १६
https://sa.wikisource.org/s/zh9
<https://sa.wikisource.org/s/zh9?fbclid=IwAR1pqt-dujszrWaIAzVYi7C2gJ6GYkAIOy8XQHNGv9t7dK7uwnxRz7gCO7w>
नमस्तुभ्यं भगवते पुरुषाय महीयसे ।
सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥
नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च ।
चतुर्विंशद्‍गुणज्ञाय गुणसंख्यानहेतवे ॥ ३० ॥
नमो द्विशीर्ष्णे त्रिपदे चतुःश्रृंगाय तन्तवे ।
सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ ३१ ॥
ಇದು ನಾರಾಯಣನ್ನು ಕುರಿತ ಸ್ತುತಿ.
नमः शिवाय रुद्राय नमः शक्तिधराय च ।
सर्वविद्याधिपतये भूतानां पतये नमः ॥ ३२ ॥

It is in praise of Srihari as Rudradeva. Shaktidhara = Ambikapati.

नमो हिरण्यगर्भाय प्राणाय जगदात्मने ।
योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥

It is in praise of Srihari as Lord Brahma. Brahma = Sutratma

नमस्ते आदिदेवाय साक्षिभूताय ते नमः ।
नारायणाय ऋषये नराय हरये नमः ॥ ३४ ॥

Thus, in this praise of Srihari, it is meant to praise him as Trimurti.

Om


More information about the Advaita-l mailing list