[Advaita-l] Realize Brahman and be free of the fear of death - Taittiriya Aranyaka

V Subrahmanian v.subrahmanian at gmail.com
Thu Oct 26 03:14:25 EDT 2023


The two-line mantra in the earlier post is now presented in its correct
form:

ऊर्ध्वमूलमवाक्च्छाखम् । वृक्षं यो वेद संप्रति ।

न स जातु जनः श्रद्दध्यात् । मृत्युर्मा मारयादितिः, इति ।

Om Tat Sat

On Thu, Oct 26, 2023 at 12:27 PM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

>
> In the Aruna prashna (Suryanamaskara) part of the Taittiriya Aranyaka we
> have this mantra.  The Sayana Bhashya is given below.
>
> ऊर्ध्वमूलमेवाच्छाखम् । वृक्षं यो वेद संप्रति ।
>
> न स जातु जन॑ः श्रद्दध्यात् । मृत्युमी मारयादितिः, इति ।
>
> The root is above and the branches below. He who knows the tree at present
> is freed from the fear of death.
>
> Sayana Bhashya:
>
>
> लौकिकस्य हि वृक्षस्याधोभागे मूलमूर्ध्वभागे शाखाश्च । संसारवृक्षस्य
> तद्वैपरीत्यम् । ऊर्ध्वं सर्वोत्कृष्टं ब्रह्म मूलम् अवाञ्चोऽघमा
> ब्रह्मादिस्तम्बान्ता देहाः शाखाः, अयं च संसारो ब्रश्वनयोग्यत्वादवृक्षः ।
> तत्त्वज्ञानेन हि सोऽयमज्ञानजन्यो वृक्षश्छिद्यते । तमीदृशं वृक्षं यः पुमान्
> शास्त्रमुखाद्वेद स जनः संप्रति तदानीमेव न श्रद्दध्यान्न विश्वस्यात् ।
> किंविषयोऽयमविश्वास इति तदुच्यते — जातु कदाचि दपि मृत्युर्मा मारयान्मां
> हन्यादिति । अयमर्थः । सर्वो ह्यज्ञानेन जन्तुः कदाचिन्मृत्युर्मां
> मारयिष्यतीति विश्वासं कृत्वैव वर्तते, अयं तु ब्रह्मज्ञानी ब्रह्मरूपस्य
> स्वस्य जन्ममरणाभावं निश्चित्य तस्मिन्नेव क्षणे स्वकीयमरणविश्वासं परित्यजति
> । आत्मनो मरणाभावाद्देहस्य च स्वव्यतिरिक्तत्वान्मृत्योर्न विभेतीत्यर्थः ।
>
> The gist:
>
> The tree of samsara has Brahman for its root/source. The tree is a product
> of ignorance. By Brahman-knowledge one 'cuts' the tree and is freed of the
> fear of death. It is due to ignorance one thinks he is in the grip of
> death. But this Jnani, owing to his realization that he is Brahman that is
> beyond death, and due to the fact that he is different from the body, never
> fears death.
>
> The 'death' experience of Bhagavan Ramana resulted in the same realization
> as stated above.
>
> Om
> -
>
>
>
>
>


More information about the Advaita-l mailing list