[Advaita-l] Lord Krishna calls Arjuna 'Veerashreshtha' - Srimad Bhagavatam

V Subrahmanian v.subrahmanian at gmail.com
Tue Oct 24 03:41:46 EDT 2023


In the Vibhutiyoga of Srimad Bhagavad Gita, Krishna says Pandavanām
Dhanañjayaḥ (I am Arjuna among Pandavas). In similar manner, in the
Bhagavata, while describing the Vibhutis to Uddhava, the Lord says 'I am
Arjuna among the valorous':

श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः १६
https://sa.wikisource.org/s/hs7
<https://sa.wikisource.org/s/hs7?fbclid=IwAR3LNzhjRDOjSJ3BIrZgyTCXNq67OBSFUbbzIHmk2l0XvhRUx9na6j4EiZ0>

ब्रह्मण्यानां बलिरहं वीराणामहमर्जुनः।
भूतानां स्थितिरुत्पत्तिरहं वै प्रतिसङ्क्रमः ३५।

Similarly in the Mahabharata:

महाभारतम्-08-कर्णपर्व-075

उवाच दारुकं कृष्णः कुरु सर्वं यदब्रवीत्।
अर्जुनो भारतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्।।

Arjuna is the greatest among those of the Bharata clan.

Om


More information about the Advaita-l mailing list