[Advaita-l] ***UNCHECKED*** All distinctions such as among Trimurtis, is not absolutely real - Bhavishya Purana.

V Subrahmanian v.subrahmanian at gmail.com
Fri Oct 6 06:15:26 EDT 2023


In this chapter it is said that the difference between the Three - Brahma,
Vishnu and Shiva, and other deities is not transcendental:
भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः २०५
https://sa.wikisource.org/s/q2w
<https://sa.wikisource.org/s/q2w?fbclid=IwAR0sb4pSaE3l0zy_vPaLCGKfY4I6TkBn3DXQTQ2sg8aYaZJoc0HYK-z11I0>

यो ब्रह्मा स हरिः प्रोक्तो यो हरिः स महेश्वरः ।।
महेश्वरः स्मृतः सूर्यः सूर्यः पावक उच्यते ।। ।। ११ ।।
पावकः कार्तिकेयोसौ कार्तिकेयो विनायकः ।।
गौरी लक्ष्मीश्च सावित्री शक्तिभेदाः प्रकीर्तिताः ।। १२ ।।
The Trimurtis, their consorts, Surya, Agni, Kartikeya, Ganapati, Vayu,
Jala, are truly non-different.

देवं देवीं समुद्दिश्य यः करोति व्रतं नरः ।।
न भेदस्तत्र मंतव्यः शिवशक्तिमयं जगत् ।। १३ ।।
The whole world is nothing but the Shiva-shakti Tattva.

बहुप्रकारा वसुधा भेदाः साग्न्यनिलांभसाम् ।।
परमार्थतश्चिंत्यमानो न भेदः प्रतिभासते ।। १४ ।।

No difference is seen in paramarthika plane.
This premise is accepted only in Advaita.

Om Tat Sat


More information about the Advaita-l mailing list