[Advaita-l] Indram mitram Rg veda and many Upanishads and Gita annotated with Shiva in Shiva Rahasya

V Subrahmanian v.subrahmanian at gmail.com
Sun Nov 12 11:47:01 EST 2023


This small selection from the Shiva Rahasya  शिवरहस्यम्.
https://en.wikipedia.org/wiki/Shivarahasya_Purana    is bubbling with Vedic
and Upanishadic explicit and implicit references. Its Advaitic purport is
obvious.

एष ब्रह्मैष विष्णुश्च एष देवो विराजते ।
एष भूतपतिर्देवो(व) एष सेतुर्विधारणः ।

This is a line from the Brihadaranyaka Upanishad:  ‘एष सर्वेश्वर एष
भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय’ (बृ. उ. ४ । ४ । २२)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V22&hl=%E0%A4%8F%E0%A4%B7%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%20%E0%A4%8F%E0%A4%B7%20%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A4%BE%E0%A4%A7%E0%A4%BF%E0%A4%AA%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%87%E0%A4%B7%20%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A4%AA%E0%A4%BE%E0%A4%B2%20%E0%A4%8F%E0%A4%B7%20%E0%A4%B8%E0%A5%87%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A4%B0%E0%A4%A3%20%E0%A4%8F%E0%A4%B7%E0%A4%BE%E0%A4%82%20%E0%A4%B2%E0%A5%8B%E0%A4%95%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A4%B8%E0%A4%82%E0%A4%AD%E0%A5%87%E0%A4%A6%E0%A4%BE%E0%A4%AF>


*एकमेव महादेवमिन्द्रमित्रादिभिः सुरैः । *
*नामरूपगुणैश्चैव मायया मन्यते जनः । *

*The above is the annotation of the Rg veda mantra  *इन्द्रं मित्रं
वरुणमग्निमाहुः ’ (ऋ. १ । १९४ । ४६) Shankaracharya has cited this mantra in
the Brihadaranyaka Upanishad Bhashya while discussing the status of
Hiranyagarbha.

One Mahadeva alone is known as Brahma, Vishnu, Indra, Mitra, etc. by the
gods. He alone is known thus with names and forms due to maayaa by people.

इदं जगत्पुरा सृष्ट्वा तस्मिम्प्राविशदीश्वरः ।
व्याकुर्वन्नामरूपे तु व्यवहारीव भासते.

The above is a rephrasing of the Chandogya Upanishad 6.3.2 passage:

अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ २ ॥ …
(Brahman entered the bodies as the jiva and manifest names and forms) and
also  अजायमानो बहुधा विजायते....सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा
अभिवदन् यदास्ते of the Purushasukta.)

पुरुषो यः परः सूक्ष्मो भोक्ता भोज्यं च यः सदा ।
योऽखिलो विश्वनेता च यस्मान्नान्यत्परायणम् ।

This is the paraphrase of the shvetashvataropanishad mantra:

एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित्‌।
भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्‌॥  1.12
[This is to be known as eternally existing in one's own self. Indeed, there
is nothing to be known beyond this. As a result of meditation the enjoyer,
the enjoyed and the power which brings about the enjoyment - all are
declared to be the three aspects of Brahman.]

अशरीरोऽव्ययात्मा यः अशरीरी ह्यविनाशकः ।
यो मायया शरीरस्थस्तद्वीर्यैर्नैव लिप्यते ।
भोगीव भासते देवो ह्यन्नपानादिभोगभाक् ।
This is the purport of the Kathopanishat mantra: 1.2.22:

अशरीरं शरीरेषु अनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति
॥ २२ ॥
Brahman, without any body, is seated in every body. Knowing this Infinite
as one's Atman, one gets liberated.
And the Bh.Gita verse:
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न
लिप्यते’ (भ. गी. १३ । 31)

Even though the Infinite Brahman resides in every body, it does not do any
actions and not affected by the transformations of the body mind complex.

Thus it is astounding that even this short selection of the Shiva Rahasyam
is overflowing with Upanishadic ideas, so directly visible in the lines.

See the book and page here:

https://archive.org/details/siva-rahasyam-series-no.-342-thanjavur-sarasvati-mahal-series/page/16/mode/2up?view=theater

Om Tat Sat


More information about the Advaita-l mailing list