[Advaita-l] A view that pushes back against a reductionist approach

Bandaru Viswanath tripuraari at gmail.com
Sat Nov 4 16:23:47 EDT 2023


Not sure if this answers your question. But the mandate for *nitya karma*
can be understood from Ishavasyaopanishat shankara-bhashya (2nd mantra
<https://advaitasharada.sringeri.net/display/bhashya/Isha>)

एवम् एवंप्रकारे त्वयि जिजीविषति नरे नरमात्राभिमानिनि इतः
> एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्तमानात्प्रकारात् अन्यथा
> प्रकारान्तरं नास्ति, येन प्रकारेणाशुभं कर्म न लिप्यते ; कर्मणा न लिप्यस
> इत्यर्थः । अतः शास्त्रविहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत्
>

So here it says there is not much option of not adhering to, for those who
wish to live long and not accumulate *karma*.

Specifically, the *phala* for carrying out the* vihita karma* is specified
in Bhagavatgita shankarabhashaya upodghata
<https://advaitasharada.sringeri.net/display/bhashya/Gita>.

अभ्युदयार्थोऽपि यः प्रवृत्तिलक्षणो धर्मो वर्णानाश्रमांश्चोद्दिश्य विहितः, स
> देवादिस्थानप्राप्तिहेतुरपि सन् , ईश्वरार्पणबुद्ध्या अनुष्ठीयमानः
> सत्त्वशुद्धये भवति फलाभिसन्धिवर्जितः । शुद्धसत्त्वस्य च
> ज्ञाननिष्ठायोग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च
> निःश्रेयसहेतुत्वमपि प्रतिपद्यते ।


So, even though some of the *karma* are specified to result in *punya*
(*svargakamo
yajeta*), those that are carried out without any desire of the *phala*,
leaving the *phala* to *Ishvara*, result in purification of the *buddhi*,
which paves way for *moksha*.

My english translation is not great, but I hope to have conveyed the
meaning.

Thanks
Viswanath


More information about the Advaita-l mailing list