[Advaita-l] Jivatma- Paramatma non-difference is taught in the Devi Bhagavatam

V Subrahmanian v.subrahmanian at gmail.com
Sat May 6 12:34:24 EDT 2023


In this chapter Ashtanga yoga is explained, the six chakras are mentioned,
the Sadhana path is stated, and the fruit thereof is taught as Jiva-Brahma
aikya, identity.
देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः ३५
https://sa.wikisource.org/s/itb
<https://l.facebook.com/l.php?u=https%3A%2F%2Fsa.wikisource.org%2Fs%2Fitb%3Ffbclid%3DIwAR0SrJbDzQiaP0by9NINzKaTo-CQXItPOnx57RARU-FvKp86-hEFH25m_8o&h=AT24RiAZxB41gfwvLz312rogZ2T50I011nEbCMWKyQT4hX161fYBCXMmKKLJk5X-CIzaFt6Fi50GD6oIdDFjZy2iEYwt4M45YZcceiaBd3r-urf-K8gW68g97d4GvDU6tnJQ&__tn__=-UK-R&c[0]=AT2mS2mARSxv3qM7hJzsWzUf9C7zbewGyAKUmL38ZSVuilsR8JrrgMNB6eIGtLJ8JeaC7ioQ-W9dzcNB0XFJS9R1Bs8s5rmxIZjfvL6d0Yp5tO3G-AXjyUN5HvTOymNiiSLEPkZEf5QsFmF6g7f3BI_DggV4fQ>

श्रीदेवीविराड्‌रूपदर्शनसहितं देवकृततत्स्तववर्णनम्
हिमालय उवाच
योगं वद महेशानि साङ्गं संवित्प्रदायकम् ।
कृतेन येन योग्योऽहं भवेयं तत्त्वदर्शने ॥ १ ॥
श्रीदेव्युवाच
न योगो नभसः पृष्ठे न भूमौ न रसातले ।
*ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः* ॥ २ ॥
The experts of Yoga Shastra say that Jiva-Brahma-aikya is what Yoga means.
विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं नग ।
चन्द्रसूर्याग्नितेजोभि*र्जीवब्रह्मैक्यरूपकम्* ॥ २७ ॥
The subjects covered in this chapter, the method of yoga, are those in
vogue in Advaita.
Om


More information about the Advaita-l mailing list