[Advaita-l] Advaita sampradaya krit is Bhagavan Narayana - Shankara says

V Subrahmanian v.subrahmanian at gmail.com
Tue Mar 28 23:53:59 EDT 2023


In his commentary to the Mandukya kariiaka 4th chapter first verse
Shankaracharya mentions that Narayanais is the initiator of the Advaita
sampradaya.

Mandukya karka 4.1 bhashya:

*तत्राद्वैतदर्शनसम्प्रदायकर्तुरद्वैतस्वरूपेणैव* नमस्कारार्थोऽयमाद्यश्लोकः ।
आचार्यपूजा हि अभिप्रेतार्थसिद्ध्यर्थेष्यते शास्त्रारम्भे । आकाशेन
ईषदसमाप्तमाकाशकल्पमाकाशतुल्यमित्येतत् । तेन आकाशकल्पेन ज्ञानेन । किम् ?
धर्मानात्मनः । किंविशिष्टान् ? गगनोपमान् गगनमुपमा येषां ते गगनोपमाः,
तानात्मनो धर्मान् । ज्ञानस्यैव पुनर्विशेषणम् — ज्ञेयैर्धर्मैरात्मभिरभिन्नम्
अग्न्युष्णवत् सवितृप्रकाशवच्च यत् ज्ञानम् , तेन ज्ञेयाभिन्नेन ज्ञानेन
आकाशकल्पेन ज्ञेयात्मस्वरूपाव्यतिरिक्तेन, गगनोपमान्धर्मान्यः सम्बुद्धः
सम्बुद्धवान्नित्यमेव ईश्वरो यो *नारायणाख्यः*, तं वन्दे अभिवादये ।

It is interesting to note that in the tradition of the two popular versus
that people recite on a daily basis before the study of the bhasiya one is
as follows:

नारायणं पद्मभुवं वशिष्ठं शक्तिं च तत्पुत्रं पराशरं च व्यासं शुकं गौडपदं
महान्तं गोविन्दयोगीन्द्रं अथास्य शिष्यम् ।
श्री शंकराचार्यं अथास्य पद्मपादं च हस्तामलकं च शिष्यम् तं तोटकं
वार्त्तिककारमन्यान् अस्मद् गुरून् सन्ततमानतोऽस्मि ॥

—अद्वैत गुरु परंपरा स्तोत्रम्

Advaita Guru paramparA

nArAyaNam. padmabhuvam. vasishTham. Saktim. ca tatputra parASaram. ca
vyAsam. Sukam. gauDapadam. mahAntam. govindayogIndram athAsya Sishyam. |
SrI Sam.karAcAryam athAsya padmapAdam. ca hastAmalakam. ca Sishyam.
tam. toTakam. vArttikakAramanyAn asmad gurUn santatamAnatosmi ||

In the commentary to the second half of the BG verse 15.15

वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥

Shankara says: VedAntakrit = VedAntArtha sampradAya krit.  The initiator of
the tradition of disseminating the Vedanta (Upanishadic) purport.

वेदान्तकृत् वेदान्तार्थसम्प्रदायकृत् इत्यर्थः, वेदवित् वेदार्थवित् एव च
अहम् ॥ १५ ॥

OM


More information about the Advaita-l mailing list