[Advaita-l] Gita bhasya 15.17

Kaushik Chevendra chevendrakaushik at gmail.com
Thu Mar 16 02:49:31 EDT 2023


17.1. उत्तमः इति ।। उत्तमः उत्कृष्टतमः पुरुषस्तु अन्यः अत्यन्तविलक्षणः
आभ्यां परमात्मा इति - परमश्च असौ देहाद्यविद्याकृतात्मभ्यः, आत्मा च
सर्वभूतानां प्रत्यक्चेतनः, इत्यतः परमात्मा इति - उदाहृतः उक्तः वेदान्तेषु ।
स एव विशिष्यते यः लोकत्रयं भूर्भुवः स्वराख्यं स्वकीयया चैतन्यवलशक्तया
आविश्य प्रविश्य विर्भात स्वरूपसद्भावमात्रेण बिर्भात धारयति, अव्ययः न अस्य
व्ययः विद्यते इति अव्ययः - कः ? – ईश्वरः सर्वज्ञ नारायणाख्यः ईशनशीलः ॥

17.1. The ‘Supreme Spirit, on the other hand, is 'the other', altogether
different from the first two. It is beyond these two persons-body, etc.,
postulated through nescience. It is also the Self, the inner Self, of all
beings. It is called the 'Supreme Self' in the Upanisads, dealing with the
quintessence of the Vedas. Again He is characterized as the one who
upholds, by His presence, the three worlds-the earth, the middle region and
the heavens-by virtue of His spiritual potency and strength. He is
immutable, for He knows no diminution. Who is He?—the omniscient Lord,
called Nārāyana who rules, as a matter of course.

180 यथाव्याख्यातस्य ईश्वरस्य "पुरुषोत्तमः" इत्येतत् नाम प्रसिद्धम् । तस्य
नामनिर्वचनप्रसिद्धया अर्थवत्त्वं नाम्रो दर्शयन् "निरतिशयः अहं ईश्वरः" इति
आत्मानं दर्शयति भगवान्-

18.0. The celebrated name of the Lord as explained above is the Supreme
Spirit ' ( Purusottama ). Etymologizing the name to reveal its denotative
power, the Lord presents Himself as the unsurpassed Sovereign:


More information about the Advaita-l mailing list