[Advaita-l] A lovely description of Shiva

V Subrahmanian v.subrahmanian at gmail.com
Thu Jun 15 03:55:19 EDT 2023


Here is a beautiful description of Shiva as the Jagat kAraNam, etc. in the
Brahma vaivarta Purana:
The translation can be seen here:
https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n289/mode/2up

The mere reading the verses below by focusing on the words, epithets used
for Shiva, will give one the feeling of reading about the Brahman of the
Veda:

ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः १८
https://sa.wikisource.org/s/146q

तत्र गत्वा शंखचूडो लुलोके चन्द्रशेखरम् ।।
वटमूले समासीनं सूर्य्यकोटिसमप्रभम् ।। २१ ।।
कृत्वा योगासने स्थित्वा मुद्रायुक्तं च सस्मितम् ।।
शुद्धस्फटिकसङ्काशं ज्वलन्तं ब्रह्मतेजसा ।। २२ ।।
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं वरम् ।।
तप्तकाञ्चनवर्णाभं जटाजालं च बिभ्रतम् ।। २३ ।।
त्रिनेत्रं पञ्चवक्त्रं च नागयज्ञोपवीतिनम् ।।
मृत्युञ्जयं कालमृत्युं विश्वमृत्युकरं परम् ।। २४ ।।
भक्तमृत्युहरं शान्तं गौरीकान्तं मनोरमम् ।।
तपसां फलदातारं दातारं सर्वसम्पदाम् ।। २५ ।।
आशुतोषं प्रसन्नास्यं भक्तानुग्रहकारकम् ।।
विश्वनाथं विश्वरूपं विश्वबीजं च विश्वजम् ।। २६ ।।
विश्वम्भरं विश्ववरं विश्वसंहारकारणम् ।।
कारणं कारणानां च नरकार्णवतारणम् ।। २७ ।।
ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ।।

Om


More information about the Advaita-l mailing list