[Advaita-l] Vyavaharika mentioned in Pashupata Brahma Upanishad

V Subrahmanian v.subrahmanian at gmail.com
Mon Jun 5 03:08:35 EDT 2023


Part of the 108 of the Muktika Upanishad list, this Upanishad says:

https://sanskritdocuments.org/doc_upanishhat/pashupata.html

स्वप्रकाशैकसंसिद्धे नास्ति माया परात्मनि ।
व्यावहारिकदृष्ट्येयं विद्याविद्या न चान्यथा ॥ १८॥

तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ।
व्यावहारिक दृष्टिस्तु प्रकाशाव्यभिचारितः ॥ १९॥

प्रकाश एव सततं तस्मादद्वैत एव हि ।
अद्वैतमिति चोक्तिश्च प्रकाशाव्यभिचारतः ॥ २०॥


This has the commentary of Upanishad Brahma Yogin.

The last verse above says:  Even the term Advaitam is not absolute since it
is only relative to dvaitam (by negating it).

regards
subbu


More information about the Advaita-l mailing list