[Advaita-l] Shastra reference for Sanyasa Ashrama

Nithin Sridhar sridhar.nithin at gmail.com
Fri Jun 2 15:00:11 EDT 2023


What exactly is confusing here?

On Sat, 3 Jun, 2023, 12:28 AM amith vikram, <vikram.amith at gmail.com> wrote:

> I was just going through the link shared by you. This is why I find this
> confusing -
>
> ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
> अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ ३५ ॥
>
> ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet |
> anapākṛtya mokṣaṃ tu sevamāno vrajatyadhaḥ || 35 ||
>
> One shall turn his mind towards Liberation only after having paid off the
> three debts; without having paid them, if he seeks for Liberation, he
> sinks downwards.—(35)
>
> अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् ।
> अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः ॥ ३७ ॥
>
> anadhītya dvijo vedānanutpādya tathā sutān |
> aniṣṭvā caiva yajñaiśca mokṣamicchan vrajatyadhaḥ || 37 ||
>
> The twice-born person, who seeks Liberation, without having studied the
> Vedas, without having begotten offspring, and without having offered
> sacrificis, sinks downwards.—(37).
>
> On Fri, 2 Jun 2023 at 23:45, Nithin Sridhar <sridhar.nithin at gmail.com>
> wrote:
>
>> Manusmriti has entire section on Sannyasa Ashrama-
>> https://www.wisdomlib.org/hinduism/book/manusmriti-with-the-commentary-of-medhatithi/d/doc200554.html
>>
>>
>>
>> On Fri, 2 Jun, 2023, 11:21 PM amith vikram via Advaita-l, <
>> advaita-l at lists.advaita-vedanta.org> wrote:
>>
>>> Thanks a lot Subrahmanian ji :)
>>>
>>> I checked the references in Dharmasutras, but it was very ambiguous. I
>>> don't know what to make of it.
>>>
>>> On Fri, 2 Jun 2023 at 22:04, V Subrahmanian <v.subrahmanian at gmail.com>
>>> wrote:
>>>
>>> > Here are some from the 'popular Upanishads':
>>> >
>>> >  ‘एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च
>>> > लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १)
>>> >
>>> > ‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः’ (जा. उ. ५) इत्येवमादि
>>> > श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते ।
>>> >  Jabala Up.
>>> >
>>> > ‘वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः’ (मु.
>>> उ. ३
>>> > । २ । ६)(ना. उ. १२ । ३)(कै. उ. ३)
>>> >
>>> > ‘न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि
>>> > तपाꣳसि न्यास एवात्यरेचयत्’ (ना. उ. ७८) Mahanarayanopanishad -
>>> Taittiriya
>>> > Aranyaka.
>>> >
>>> > शास्त्रे च — ‘परिव्राजकः सर्वभूताभयदक्षिणाम्’ ( ? )
>>> >
>>> > ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःचतुर्थः पादःसूत्रम् १७ - भाष्यम्  The
>>> word
>>> > 'Urdhvaretas' denotes a sannyasin:
>>> >
>>> > ………ऊर्ध्वरेतःसु च आश्रमेषु विद्या श्रूयते । न च तत्र कर्माङ्गत्वं
>>> > विद्याया उपपद्यते, कर्माभावात् । न हि अग्निहोत्रादीनि वैदिकानि कर्माणि
>>> > तेषां सन्ति । स्यादेतत् , ऊर्ध्वरेतस आश्रमा न श्रूयन्ते वेद इति — तदपि
>>> > नास्ति । तेऽपि हि वैदिकेषु शब्देष्ववगम्यन्ते — ‘त्रयो धर्मस्कन्धाः’
>>> (छा. उ.
>>> > २ । २३ । १) ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १)
>>> > ‘तपःश्रद्धे ये ह्युपवसन्त्यरण्ये’ (मु. उ. १ । २ । ११) ‘एतमेव
>>> प्रव्राजिनो
>>> > लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) ‘ब्रह्मचर्यादेव
>>> प्रव्रजेत्’
>>> > (जा. उ. ४) इत्येवमादिषु । प्रतिपन्नाप्रतिपन्नगार्हस्थ्यानाम्
>>> > अपाकृतानपाकृतर्णत्रयाणां च ऊर्ध्वरेतस्त्वं श्रुतिस्मृतिप्रसिद्धम् ।
>>> > तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ १७ ॥……
>>> >
>>> > Here (above) an objection is raised: There is no mention of the
>>> sannyasa
>>> > ashrama. The reply given is by citing many passages.
>>> >
>>> >
>>> > विधिर्वा धारणवत् ॥ २० ॥  BSB 3.4.20: Therefore the sannyasashrama is
>>> > certainly there:
>>> >
>>> > विद्यत एव तु आश्रमान्तरविधिश्रुतिः प्रत्यक्षा — ‘ब्रह्मचर्यं परिसमाप्य
>>> > गृही भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत् । यदि वेतरथा
>>> > ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा’ (जा. उ. ४)
>>> > <
>>> https://advaitasharada.sringeri.net/display/bhashya/jbl?page=NaN&id=JB_V04&hl=%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%9A%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%82%20%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B8%E0%A4%AE%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%AF%20%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%80%20%E0%A4%AD%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%80%20%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%20%E0%A4%B5%E0%A4%A8%E0%A5%80%20%E0%A4%AD%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%A8%E0%A5%80%20%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A5%87%E0%A4%A4%E0%A5%8D%C2%A0%E0%A5%A4%20%E0%A4%AF%E0%A4%A6%E0%A4%BF%20%E0%A4%B5%E0%A5%87%E0%A4%A4%E0%A4%B0%E0%A4%A5%E0%A4%BE%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%9A%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A5%87%E0%A4%B5%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A5%87%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%20%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE>
>>> इति ।
>>> > न च इयं श्रुतिः अनधिकृतविषया शक्या वक्तुम् , अविशेषश्रवणात् ,
>>> > पृथग्विधानाच्च अनधिकृतानाम् — ‘अथ पुनरेव व्रती वाऽव्रती वा स्नातको
>>> > वाऽस्नातको वोत्सन्नाग्निरनग्निको वा’ (जा. उ. ४)
>>> > <
>>> https://advaitasharada.sringeri.net/display/bhashya/jbl?page=NaN&id=JB_V04&hl=%E0%A4%85%E0%A4%A5%20%E0%A4%AA%E0%A5%81%E0%A4%A8%E0%A4%B0%E0%A5%87%E0%A4%B5%20%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%80%20%E0%A4%B5%E0%A4%BE%E0%A4%BD%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%80%20%E0%A4%B5%E0%A4%BE%20%E0%A4%B8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%A4%E0%A4%95%E0%A5%8B%20%E0%A4%B5%E0%A4%BE%E0%A4%BD%E0%A4%B8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%A4%E0%A4%95%E0%A5%8B%20%E0%A4%B5%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A4%A8%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%95%E0%A5%8B%20%E0%A4%B5%E0%A4%BE>
>>> इत्यादिना ।
>>> > ब्रह्मज्ञानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य न अनधिकृतविषयत्वम् , तच्च
>>> > दर्शयति — ‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो
>>> > ब्रह्मभूयाय भवति’ (जा. उ. ५)
>>> > <
>>> https://advaitasharada.sringeri.net/display/bhashya/jbl?page=NaN&id=JB_V05&hl=%E0%A4%85%E0%A4%A5%20%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A1%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%B5%E0%A4%BE%E0%A4%B8%E0%A4%BE%20%E0%A4%AE%E0%A5%81%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%8B%E0%A4%BD%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%83%20%E0%A4%B6%E0%A5%81%E0%A4%9A%E0%A4%BF%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%B9%E0%A5%80%20%E0%A4%AD%E0%A5%88%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BE%E0%A4%A3%E0%A5%8B%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%AD%E0%A5%82%E0%A4%AF%E0%A4%BE%E0%A4%AF%20%E0%A4%AD%E0%A4%B5%E0%A4%A4%E0%A4%BF>
>>> इति ।
>>> > *तस्मात्सिद्धा ऊर्ध्वरेतसामाश्रमाः । सिद्धं
>>> > च ऊर्ध्वरेतःसु विधानाद्विद्यायाः स्वातन्त्र्यमिति ॥ २० ॥*
>>> >
>>> >
>>> > ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःचतुर्थः पादःसूत्रम् १७
>>> >
>>> > ………ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥………
>>> >
>>> >
>>> > In Brahma sutra there is a prohibition for a sannyasin to return to the
>>> > state of householder.
>>> >
>>> >
>>> > In Mahabharata there are many references to bhikshu. Shankara himself
>>> > cites a MB episode of a sannyasini called SulabhA, bhikshuki.
>>> >
>>> >
>>> > ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःतृतीयः पादःसूत्रम् ३२ - भाष्यम्
>>> >
>>> > ………जातिस्मरा इत्युच्यन्ते — त एवैते इति स्मृतिप्रसिद्धेः । यथा हि
>>> *सुलभा नाम
>>> > ब्रह्मवादिनी *जनकेन विवदितुकामा व्युदस्य स्वं देहम् ,
>>> >
>>> >
>>> > Om
>>> >
>>> >
>>> >
>>> >
>>> >
>>> > On Fri, Jun 2, 2023 at 2:12 PM amith vikram via Advaita-l <
>>> > advaita-l at lists.advaita-vedanta.org> wrote:
>>> >
>>> >> Namaste All,
>>> >>
>>> >> One of my friends recently told me there is no reference to Sanyasa
>>> >> Ashrama
>>> >> anywhere in the Vedas and Puranas.
>>> >>
>>> >> Hence, I am looking for Shastra reference for Sanyasa Ashrama. Any
>>> help
>>> >> would be greatly appreciated.
>>> >>
>>> >> Thanks
>>> >> _______________________________________________
>>> >> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>>> >>
>>> >> To unsubscribe or change your options:
>>> >> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>>> >>
>>> >> For assistance, contact:
>>> >> listmaster at advaita-vedanta.org
>>> >>
>>> >
>>> _______________________________________________
>>> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>>>
>>> To unsubscribe or change your options:
>>> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>>>
>>> For assistance, contact:
>>> listmaster at advaita-vedanta.org
>>>
>>


More information about the Advaita-l mailing list