[Advaita-l] Krama mukti verses in Padma purana

V Subrahmanian v.subrahmanian at gmail.com
Thu Jun 1 23:15:04 EDT 2023


In the Padma Purana we have a set of verses that correspond to the Krama
mukti that Advaita speaks of:
पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०६९
https://sa.wikisource.org/s/w1i

भोगाः शिवपुरे तस्य ज्ञेयाः सातिशयाः शुभाः १०।

स्थानप्राप्तिः परं तुल्या भोगाः शांतिमयाः स्थिताः ।

कुर्यात्पुण्यं महत्तस्मान्महाभोगजिगीषया ११।

सर्वातिशयमेवैकं भावितं च सुरोत्तमैः ।

आत्मभोगाधिपत्यं स्याच्छिवः सर्वजगत्पतिः १२।

*केचित्तत्रैव मुच्यंते ज्ञानयोगरता नराः ।*

Some who have gone to Shiva loka, being inclined to Jnana, attain mukti
there itself.

आवर्तंते पुनश्चान्ये संसारे भोगतत्पराः १३।

Others who are there for bhoga return to samsara after their bhoga is
exhausted.

This is also admitted in Advaita.

तस्माद्विमुक्तिमिच्छंस्तु भोगासक्तिं च वर्जयेत् ।

विरक्तः शांतचित्तात्मा शिवज्ञानमवाप्नुयात् १४।

The teaching is: Hence be ever after Jnana and shun bhoga.

Om Tat Sat


More information about the Advaita-l mailing list