[Advaita-l] Padmapadacharya in Panchapadika cites Gaudapada karika

V Subrahmanian v.subrahmanian at gmail.com
Sat Jul 15 06:55:09 EDT 2023


In the commentary to the Adhyasa Bhashya, Padmapadacharya cites a Gaudapada
karika, which Shankara too cites in the Brahma Sutra Bhashya:

Padmapada says: It's only because the jiva is non-diff from Brahman and
since the jiva does not know this, an avidya that conceals the
Brahman-Consciousness is postulated in the jiva. If this is not admitted,
argues Padmapada, the teaching of abheda by the Upanishad would not be
justified. In this context he cites a Gita 13.19 verse that says the Pursha
and Prakriti are both anAdi. He says the word prakriti is actually a
synonym for the anAdi avidyA that differentiates the kshetrajna jiva
(Brahman) from the kshetra, inert prakriti.

It is interesting to note that Shankara too has admitted the above
synonymous nature, one example is his commentary to the last verse of the
13th chapter:

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३४ ॥

Bhashya:   भूतप्रकृतिमोक्षं च, भूतानां प्रकृतिः = अविद्यालक्षणा
अव्यक्ताख्या, तस्याः भूतप्रकृतेः मोक्षणम् अभावगमनं

Shankara says: Prakriti (of the Bh.Gita) = Avidya. Padmapada too says the
same thing.

‘अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’ (गौ.का.१/१६) This is the Karika cited.

ननु न जीवो ब्रह्मणोऽन्यः इत्युक्तम् ॥ बाढम् ; अत एवाऽर्थाज्जीवे
ब्रह्मस्वरूपप्रकाशाच्छादिका अविद्या कल्प्यते ; अन्यथा
परमार्थतस्तत्स्वरूपत्वे तदवबोधोऽपि यदि नित्यसिद्धः स्यात् , तदा
तादात्म्योपदेशो व्यर्थः स्यात् । अतः
अनादिसिद्धाविद्यावच्छिन्नानन्तजीवनिर्भासास्पदमेकरसं ब्रह्मेति
श्रुतिस्मृतिन्यायकोविदैरभ्युपगन्तव्यम् । तथा च स्मृतिः — ‘प्रकृतिं पुरुषं
चैव विद्ध्यनादी उभावपि’ (भ . गी १३ - १९)
<https://advaitasharada.sringeri.net/display/bhashya/Gita?page=13&id=BG_C13_V19&hl=%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%82%20%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%B7%E0%A4%82%20%E0%A4%9A%E0%A5%88%E0%A4%B5%20%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A5%80%20%E0%A4%89%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%AA%E0%A4%BF>
इति
क्षेत्रक्षेत्रज्ञत्वनिमित्तामनादिसिद्धामविद्यां प्रकृतिशब्देनाह ; ‘मायां तु
प्रकृतिं विद्यात्’ (श्वे. उ. ४-१०)
<https://advaitasharada.sringeri.net/display/bhashya/svt?page=4&id=SV_C04_V10&hl=%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%BE%E0%A4%82%20%E0%A4%A4%E0%A5%81%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%82%20%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A4%E0%A5%8D>
इति
श्रुतेः । अतो मायावच्छिन्नरूपत्वादनन्यदपि ब्रह्मरूपमात्मनो न वेत्ति । तथा
चोक्तम् — ‘अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते । अजमनिद्रमस्वप्नमद्वैतं
बुध्यते तदा’ (गौ.का.१/१६) इति ॥

The context and reference of Shankara citing the Karika: 2.1.9   न तु
दृष्टान्तभावात् ॥ ९ ॥  in the नविलक्षणत्वाधिकरणम् -

Shankara says: the avasthatrayas are actually Brahman appearing in that
form and hence they do not affect Brahman just as a magician's display of
his magical powers does not affect him and a dreamer's dream projection
does not affect him:

अस्ति चायमपरो दृष्टान्तः — यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि
कालेषु न संस्पृश्यते, अवस्तुत्वात् , एवं परमात्मापि संसारमायया न संस्पृश्यत
इति । यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यते,
प्रबोधसम्प्रसादयोरनन्वागतत्वात् ,
एवमवस्थात्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते ।
मायामात्रं ह्येतत् , यत्परमात्मनोऽवस्थात्रयात्मनावभासनम् , रज्ज्वा इव
सर्पादिभावेनेति । अत्रोक्तं वेदान्तार्थसम्प्रदायविद्भिराचार्यैः — ‘
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’
(मा. का. १ । १६)
<https://advaitasharada.sringeri.net/display/bhashya/Mandukya?page=1&id=MK_C01_K16&hl=%E0%A4%85%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%AF%E0%A4%BE%20%E0%A4%B8%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A5%8B%20%E0%A4%AF%E0%A4%A6%E0%A4%BE%20%E0%A4%9C%E0%A5%80%E0%A4%B5%E0%A4%83%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AC%E0%A5%81%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A5%87%C2%A0%E0%A5%A4%20%E0%A4%85%E0%A4%9C%E0%A4%AE%E0%A4%A8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%AA%E0%A5%8D%E0%A4%A8%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%88%E0%A4%A4%E0%A4%82%20%E0%A4%AC%E0%A5%81%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A5%87%20%E0%A4%A4%E0%A4%A6%E0%A4%BE>
 इति ।

It is to be noted that Sureshwaracharya has also cited the Karika-s.

Om Tat Sat


More information about the Advaita-l mailing list