[Advaita-l] Avidya jnatru dharma?

V Subrahmanian v.subrahmanian at gmail.com
Sun Jan 29 05:16:24 EST 2023


In the Bhagawad Geeta 13 chapter, 2nd verse bhashya Shankaracharya
initiates dialogue to determine that the ignorance or Aditya is not a
property/attribute of the knower but it is something that is perceived or
experienced as an object, distinct from the subject-knower-consciousness:

श्रीमद्भगवद्गीताभाष्यम्त्रयोदशोऽध्यायःश्लोक २ - भाष्यम्

………अत्र आह — एवं तर्हि ज्ञातृधर्मः अविद्या । न ; करणे चक्षुषि
तैमिरिकत्वादिदोषोपलब्धेः । यत्तु मन्यसे — ज्ञातृधर्मः अविद्या, तदेव च
अविद्याधर्मवत्त्वं क्षेत्रज्ञस्य संसारित्वम् ; तत्र यदुक्तम् ‘ईश्वर एव
क्षेत्रज्ञः, न संसारी’ इत्येतत् अयुक्तमिति — तत् न ; यथा करणे चक्षुषि
विपरीतग्राहकादिदोषस्य दर्शनात् । न विपरीतादिग्रहणं तन्निमित्तं वा
तैमिरिकत्वादिदोषः ग्रहीतुः, चक्षुषः संस्कारेण तिमिरे अपनीते ग्रहीतुः
अदर्शनात् न ग्रहीतुर्धर्मः यथा ; तथा सर्वत्रैव
अग्रहणविपरीतसंशयप्रत्ययास्तन्निमित्ताः करणस्यैव कस्यचित् भवितुमर्हन्ति, न
ज्ञातुः क्षेत्रज्ञस्य । संवेद्यत्वाच्च तेषां प्रदीपप्रकाशवत् न ज्ञातृधर्मत्वम्
— संवेद्यत्वादेव स्वात्मव्यतिरिक्तसंवेद्यत्वम् ; सर्वकरणवियोगे च कैवल्ये
सर्ववादिभिः अविद्यादिदोषवत्त्वानभ्युपगमात्………
The term jnAtru-dharma (knower's attribute/property) Shankara uses for
avidya is significant.  We have seen that Shankara uses the term bhavarupa
to qualify an attribute like hunger/thirst. He has used the word dharma in
that context to indicate that it is an attribute. The same word dharma is
used by Shankara in this cited passage too. Hence one can comfortably
conclude that Shankara would not find it odd if the word power bhavarupa is
used along with Avidya as such a usage would be quite in tune with the
Aitareya bhashya and in the cited Geeta Bhashya.
Om


More information about the Advaita-l mailing list