[Advaita-l] Vishnu is Advaita - Garuda puranam

V Subrahmanian v.subrahmanian at gmail.com
Tue Jan 10 06:40:00 EST 2023


In this short chapter of the Garuda puranam there is a crisp, sweet, stuti,
prayer to Lord Vishnu.  Here the Brahman is called Advaita, Pure
Consciousness, the sAkshi, Witness, svarupam:


गरुडपुराणम्/आचारकाण्डः/अध्यायः २२८
https://sa.wikisource.org/s/8d6
*विष्णुमानन्दमद्वैतं* विज्ञानं सर्वगं प्रभुम् ।
प्रणमामि सदा भक्त्या चेतसा हृदयालयम् ॥ २ ॥
योऽन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम् ।
तं *सर्वसाक्षिणं विष्णुं* नमस्ये परमेश्वरम् ॥ ३ ॥
शक्तेनापि नमस्कारः प्रयुक्तश्चक्रपाणये ।

One can read the short chapter which is a stuti of Vishnu.

regards
subbu


More information about the Advaita-l mailing list