[Advaita-l] 'Neha Nanasti Kinchana': The Vedavyasa-approved Advaitic purport

sreenivasa murthy narayana145 at yahoo.co.in
Fri Jan 6 09:18:46 EST 2023


 Dear Sri Subramanian,  I am sure you are familiar with the kannada praverb "AcArru purANa hELOkkE ,badanekAyi tinnokke".
Instaead of realising the truth "nEha nAnAsti kiMcana" with in themselves by themselvesWhy are the members indulging in such discussions which reinforce the notion that"iha nAnA asti"?  
Is it not a paradox?
With respectful namaskars,Sreenivasa murthy

    On Friday, 6 January, 2023 at 12:34:54 pm GMT, V Subrahmanian via Advaita-l <advaita-l at lists.advaita-vedanta.org> wrote:  
 
 'Neha Nanasti Kinchana': The  Vedavyasa-approved Advaitic purport

This Vedic passage appears famously in the Kathopanishad and Brihadaranyaka
Upanishads. Moreover, this verse appears in some other Upanishads, the
Shatapatha Brahmana, etc.

This sentence is alluded to in some Puranas:
In the following examples we understand that diversity is absolutely not
true when we consider the purport of these sentences:

नारदपुराणम्- उत्तरार्धः/अध्यायः ८०  Narada Purana:

https://sa.wikisource.org/s/4yl
एक एव विजानाति वक्तुः श्रोतैकतः शुभे ।। ८०-५६ ।।
तदेकं तत्त्वमेवास्ति नेह नानास्ति किंचन ।।
गदितं ते महाभागे रहस्यं गोपिकेशितुः ।। ८०-५७ ।।

There is only one principle, in which there is no diversity.

शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः १३  Shiva Purana
https://sa.wikisource.org/s/y28

।। विश्वानर उवाच ।।

एकम्ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नानास्ति किञ्चित्।।
एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकन्त्वाम्प्रपद्ये महेशम्।।४२।।

(This is from the Shvetashvataropanishat 3.2:

एको हि रुद्रो न द्वितीयाय तस्थुर्य इमांल्लोकानीशत ईशनीभिः।
प्रत्यङ्जनांस्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः॥)

कर्ता हर्त्ता त्वं हि सर्वस्य शम्भो नानारूपेष्वेकरूपोऽप्यरूपः।।
यद्वत्प्रत्यग्धर्म एकोऽप्यनेकस्तस्मान्नान्यन्त्वां विनेशम्प्रपद्ये।।४३।।
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्किं नान्यतस्त्वां
नतोऽहम्।।४९

You are everything, everyone, there is nothing but You.

You alone appear as many.

रज्जौ सर्पश्शुक्तिकायां च रौप्यं नैरः पूरस्तन्मृगाख्ये मरीचौ ।।
यद्यत्सद्वद्विष्वगेव प्रपञ्चो यस्मिञ्ज्ञाते तम्प्रपद्ये महेशम् ।।४४।।

The world appears like a snake in a rope, silver in shell, water in a
mirage. Knowing you amounts to knowing everything: 'Ekvijjnanena
sarvavijjnanam'.  This alone is the correct meaning for the sentence Neha
Nanasti kinchana (there is no diversity whatsoever).

त्वत्तस्सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः ।।
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्किं नान्यतस्त्वां
नतोऽहम्।।४९ ।।
(This line is a paraphrase of the famous Shvetashvataropanishad passage 4.3:
त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी।
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः॥

Everything is from you, you are everything. There is nothing but you. This
verse conveys the proper Advaitic meaning of Neha Nanasti kinchana.

स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९५  Skanda Purana:
https://sa.wikisource.org/s/g3p
।। व्यास उवाच ।। ।।
एको रुद्रो न द्वितीयो यतस्तद्ब्रह्मैवैकं नेह नानास्ति किंचित् ।।
यद्यप्यन्यः कोपि वा कुत्रचिद्वा व्याचष्टां तद्यस्य शक्तिर्मदग्रे ।। २६ ।।
यस्मिन्सर्वं यस्तु सर्वत्र सर्वो यो वै कर्ता योऽविता योऽपहर्ता ।।

Everything is in Brahman, Brahman is everywhere and everything.

Thus Veda Vyasa has given the correct understanding of the most important
Vedanta doctrine of Neha Nanasti Kinchana without any room for confusion.

Om
_______________________________________________
Archives: https://lists.advaita-vedanta.org/archives/advaita-l/

To unsubscribe or change your options:
https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l

For assistance, contact:
listmaster at advaita-vedanta.org
  


More information about the Advaita-l mailing list